SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ४४ www.rrrrrrrrrrrmirma કારિકાવલી-મુક્તાવલી-વિવરણ कारिकावली। सप्तानामपि साधर्म्य ज्ञेयत्वादिकमुच्यते ॥१३॥ मुक्तावली । इदानी पदार्थानां साधर्म्य वैधर्म्य च वक्तुं प्रक्रमते सप्तानामिति । समानो धर्मो येषां ते सधर्माणः, तेषां भावः साधर्म्य, समानो धर्म इति फलितोऽर्थः । एवं विरुद्धो धर्मो येषां ते विधर्माणः, तेषां भावो वैधर्म्य, विरुद्धो. धर्म इति फलितोऽर्थः । ज्ञेयत्व' ज्ञानविषयता । सा च सर्वत्रैवाऽस्ति, ईश्वरज्ञानविषयतायाः केवलान्वयित्वात् । एवमभिधेयत्व-प्रमे यत्वादिकं बोध्यम् ॥१३॥ इति सप्तपदार्थसाधर्म्यकथनम् ॥ कारिकावली। द्रव्यादयः पञ्च भावा अनेके समवायिनः। सत्तावन्तस्त्रयस्त्वाद्या गुणादिनिर्गुण क्रियः ॥१४॥ सामान्यपरिहीनास्तु सर्वे जात्यादयो मताः । - मुक्तावली । द्रव्यादय इति-द्रव्यगुणकर्मसामान्यविशेषाणां साधर्म्यमनेकत्व समवायित्व च । यद्यप्यनेकत्वमभावेऽप्यस्ति, तथा ऽप्यनेकत्वे सति भावत्व पञ्चानां साधर्थम् । तथा चाऽनेकभाववृत्तिपदार्थविभाजकोपाधिमत्वमिति फलितोऽर्थः, तेन प्रत्येकं घटाभावाकाशादौ च नाऽध्याप्तिः । . समवायित्व' च समवाय सम्बन्धेन सम्बन्धित्व', न तु समवायवत्त्वं, सामान्यादावभावात् ॥ इति पञ्चपदार्थ साधर्म्य कथनम् ॥ सत्तॉवन्त इति । द्रव्यगुणकर्मणां सत्तावत्त्वमित्यर्थः ॥ इति आद्यपदार्थ त्रयसाधर्म्यकथनम् ॥ गुणादिरिति-यद्यपि गुणाक्रियाशून्यत्वमाद्यक्षणे घटादावतिव्याप्त क्रियाशून्यत्वञ्च गगनादावतिव्याप्तम् , तथाऽपि गुणवदवृत्तिधर्मवत्त्वं
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy