SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ કર્માદિવિભાગ xxxwww ननु भ्रमणादिकमपि पृथक् कर्माधिकतया कुतो नोक्तमत आहभ्रमणमिति ॥७॥ अथ कर्माणि विभजते-उत्क्षेपणमित्यादि-पति प्रत्यक्ष સિદ્ધ છે. ઉલ્લેષણ, અપક્ષેપણ, આકુંચન, પ્રસારણ અને ગમન આ પાંચ પ્રકારનાં કર્મ છે. ગમન સવરૂપ કર્મમાં જ ભ્રમણ રેચન સ્યદન ઉર્વજલન તિર્યગમન કિયાનો સમાવેશ થતો હોવાથી ભ્રમણાદિ કર્મનું પૃથ ઉપાદાન કર્યું નથી. ॥ इति कर्मविभागः ॥ - कारिकावली। सामान्य विविध प्रोक्तम् पर चाऽपरमेव च । द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते ॥८॥ परभिन्ना तु या जातिः सैवाऽपरतयोच्यते । द्रव्यत्वादिकजातिस्तु परापरतयोच्यते ॥९॥ व्यापकत्वात्परापि स्याद् व्याप्यत्वादपराऽपि च । मुक्तावली सामान्य निरूपयति-सामान्यमिति । तल्लक्षणन्तु नित्यत्वे सत्यनेकसमवेतत्वम् । अनेकसमवेतत्व संयोगादीनामप्यस्तीत्यत उक्त नित्यत्वे सतीति । नित्यत्वे सति समवेतत्व' गगनपरिमाणादीनामप्यम्तीत्यत उक्त मनेकेति । नित्यत्वे सत्यनेकवृत्तित्वमत्यन्ताभावस्याऽप्यस्ति, अतो वृत्ति त्वसामान्य विहाय समवेतेत्युक्तम् । एकव्यक्तिमात्रवृत्तिस्तु न जातिः । तथा चोक्तम् "व्यक्तेरभेदस्तुल्यत्व सङ्करोऽ-थाऽनवस्थितिः । रूपहानिरसम्बन्धो जातिबाधकसङग्रहः ॥” इति । परत्वम् - अधिकदेशवृत्तित्वम् , अपरत्वम् - अल्पदेशवृत्तित्वम् । सकलजात्यपेक्षया सत्ताया अधिकदेशवृत्तित्वात परत्वम् । तदपेक्षया
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy