SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ३० अश्ािवली-भुक्तावली - विवशभु कारिकावली अथ गुणा रूपं रसो गन्धस्ततः परम् ॥३॥ स्पर्शः सङ्ख्या परिमितिः पृथक्त्वं च ततः परम् । संयोगश्च विभागश्च परत्वं चाऽपरत्वकम् ॥४॥ बुधिः सुखं दुःखमिच्छा द्वेषो यत्नो गुरुत्वकम् । द्रवत्वं स्नेह - संस्काराबदृष्टं शब्द एव च ॥५॥ मुक्तावली गुणान् विभजते--- अथ गुणा इति । एते गुणाश्चतुर्विंशतिसङ्गख्याकाः कणादेन कण्ठतः 'च' शब्देन च दर्शिताः । तत्र गुणत्वजातिसिद्धिर वक्ष्यते ॥ ३-४-५ ।। , अथ गुणान् विभजते—अथ गुणा... त्याहि-३५ २स गन्धवगेरे २४ गुथे। छे. मेभांना ' रूपरसगन्धस्पर्शाः संख्याः परिमाणानि पृथकत्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखेदुःखे इच्छाद्वेषौ प्रयत्नाश्च गुणाः આ સૂત્રથી ૧૭ ગુણે! કાદ રૂષિએ સાક્ષા કહ્યા છે અને બાકીના ગુરૂત્વ ધ્રૂવવ સ્નેહ સંસ્કાર ધર્માંધ અને શબ્દ આ સાત ગુણા સૂત્રમાં ‘વ' શબ્દથી બતાવ્યા છે. ગુણત્વ જાતિ સાધક અનુમાન ગુણનિરૂપણ વખતે ખતાવશે. ॥ । इति गुणविभागः । कारिकावली | उत्क्षेपणं ततोsपक्षेपणमाकुञ्चनं तथा । प्रसारणं च गमनं कर्माण्येतानि पञ्च च ॥६॥ भ्रमणं रेचनं स्यन्दनोर्ध्वज्वलनमेव च । तिर्यग्गमनमप्यत्र गमनादेव लभ्यते ॥७॥ मुक्तावली कर्माणि विभजते- उत्क्षेपणमिति । कर्मत्वजातिस्तु प्रत्यक्षसिद्ध एवमुत्क्षेपणत्वादिकमपि ॥६॥
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy