SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ ઉદય ૨૫૩ तित्थुदया उरला-थिर-खगइदुग-परित्ततिग-छसंठाणा। अगुरुलहु-वन्नचउ-निमिण-तेय-कम्मा-इसंघयण ॥२१॥ दूसर-सूसर-साया-साएगयरं च तीसवुच्छेओ । बारस अजोगि सुभगा-इज्ज-जस-न्नयरवेयणिय ॥२२॥ तस तिग-पणिदि-मणुआउ-गइ-जिणुच्चति-चरमसमय तो तीर्थोदयाद् उदारा-स्थिर-खगतिद्विक-प्रत्येकत्रिक-षट्स स्थानानि अगुरुलघु-वर्ण चतुष्क-निर्माण-तैजस-कर्मा-दिस हननम् ॥२१॥] दुःस्वर-सुस्वर-साता-सातैकतरं त्रिंशद्व्युच्छेदः । द्वादश अयोगिनि सुभगा-देय-यशोऽन्यतरवेदनीयम् ॥२२॥] [सत्रिक पञ्चेन्द्रिय-मनुजायुर्गति-जिनोच्चमिति चरमसमयान्तः। म: [ तित्थुदया ] तीथ ४२ नामभनय पाथी યોગી ગુણસ્થાનકે બેતાલીશ પ્રકૃતિએ ઉદયમાં હોય छ. [ उरला-थिर-खगइदुग- ] मोहादि , अस्थिति अने पति, [ परित्ततिग-छस ठाणा] प्रत्येत्रि मने ७ संस्थाना, [ अगुरुलघु-वन्नचउ ] शुरुधुयतु, १यतु, [ निमिण-तेय-कम्मा-इसंघयण] निभाए नाम-तैस નામ, કાર્મણનામ અને પ્રથમ વજasષભનારા સંઘયણ– [ दूपर-सूसर-साया-साएगयर च ] दु:५२नाम, सु. સ્વરનામ, તાતા કે અસાતામાંથી એક વેદનીય-એ પ્રમાણે [ तीसवुच्छेओ] श प्रतिमान अध्यविछे थाय, मेरो [बारस] मार प्रतियो [अजोगि भयोगिगुस्थान हाय, त्यां सुभगा-इज्ज-जस-न्नयरवेयणिय] सोमायनाम, पाडेय नाम, યશનામ, અને સાતા કે અસાતામાંથી કેઇ એક વેદનીય
SR No.005697
Book TitleKarmgranth Vivechan
Original Sutra AuthorN/A
AuthorDevendrasuri, Bhagwandas Harakhchand
PublisherBhogilal Jivraj
Publication Year1990
Total Pages454
LanguageGujarat
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy