SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ગુરુ અધિકાર વિભાગ-૨ जिनस्थविरकल्पद्विविधौ आचेलक्यादिदश पञ्च चारित्राणि । प्रायश्चित्तं दशधा सप्तविंशतिगुणा मुनीनां च ॥ २२१ ॥ ...... ७३१ ગાથાર્થ— જિનકલ્પ અને સ્થવિરકલ્પ એ બે કલ્પ, આચેલક્યાદિ દશ સ્થવિરકલ્પ, પાંચ ચારિત્ર, દશ પ્રાયશ્ચિત્ત એમ મુનિઓના ૨૭ ગુણો छे. (२२१) वीसमसमाहिठाणाणि चयइ तह सत्तगं विभंगस्स । एवं सगवीसगुणा, मुणिहिं मणसा न झायव्वा (२५) ॥ २२२ ॥ विंशतिरसमाधिस्थानानि त्यजति सप्तकं विभङ्गस्य । एवं सप्तविंशतिगुणा मुनिभिर्मनसा न ध्यातव्याः || २२२ ॥ ..........७३२ ગાથાર્થ– ૨૦ અસમાધિસ્થાનો, ૭ વિભંગજ્ઞાન એ પ્રમાણે ૨૭ ગુણો છે. મુનિઓએ આ ૨૭ દોષોને મનથી પણ ન વિચારવા જોઇએ. ( २२२) इगवीसं सबलाणं २१, करण मईहिं २ असंवरचडकं ४ । एवं सगवीगुणा १७, मुणीहिंमणसा न झायव्वा (२६) ॥२२३॥ एकविंशतिः सबलानां करणमतिभ्यामसंवरचतुष्कम् । एवं सप्तविंशतिगुणा मुनिभिर्मनसा न ध्यातव्याः ॥ २२३ ॥ ७३३ गाथार्थ - २१ सजल अने ४ असंवर घोषोने (न.) २वा खने (न) વિચારવા વડે ૨૭ ગુણો થાય. આ દોષોને મુનિઓએ મનથી પણ ન वियावा. (२२3) ८१ ........... भू. १ जल २ जलणा ३ निल ४ वण ५-मिय ६ रासह ७ साण-८ कुक्कुडा ९ व करा । दीवग १० सुवण्ण ११ मुत्ता १२ हंस १३ बय १४ - पोय १५ सिरिफलया १६ ॥ २२४ ॥ भू-जल - ज्वलना - ऽनिल-वन-मृग - रासभ - श्वान - कुर्कुटा इव कराः । दीपक-सुवर्ण-मुक्ता- हंस-बक - पोत - श्रीफलकाः ॥ २२४ ॥...... ७३४ तह वंस १७ संख १८ तुंबय १९-चंदण २० गुरु २१ मेह २२ चंदसारिच्छा २३ । वसह २४ गयंद २५ मयंद २६ दिणयरतेया २७ सया मुणिणो (२७) ॥ २२५ ॥ Jain Education International तथा वंश - शङ्ख-तुम्बक - चन्दन - गुरु- मेघ - चन्द्रसदृशाः । वृषभ-गजेन्द्र-मृगेन्द्र-दिनकर-तेजसः सदा मुनयः ॥ २२५ ॥ ...... ७३५ For Personal & Private Use Only www.jainelibrary.org
SR No.005625
Book TitleSambodh Prakaran Part 02
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay
PublisherArihant Aradhak Trust
Publication Year
Total Pages342
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy