SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ८०. अप्रशस्तलेश्यात्रिकमष्टादशभेदब्रह्मचर्यं च । शल्यत्रिकं दण्डत्रिकं सप्तविंशतिर्भवन्ति साधुगुणाः ॥ २१७ ॥........ ७२७ ગાથાર્થ— ૩ અપ્રશસ્તલેશ્યા, ૧૮ પ્રકારે બ્રહ્મચર્ય, ૩ શલ્ય અને ૩ દંડ એમ ૨૭ સાધુના ગુણો થાય છે. पडिलेहण ८ गोयरीओ ८, दिट्ठीओ ८ अडतियेण चउवीसं २४ । सुपसत्थलेसतियगं ३, सगवीसगुणा २७ धरिज्ज सया ( २० ) ॥२१८॥ प्रतिलेखनानि गोचर्यो दृष्टयोऽष्टत्रिकेण चतुर्विंशतिः । सुप्रशस्तलेश्यात्रिककं सप्तविंशतिगुणान् धारयति सदा ॥ २१८ ॥ .... ७२८ गाथार्थ - ८ प्रहारे प्रतिसेना, ८ गोयरभूमिखो, ८ दृष्टि, પ્રશસ્તલેશ્યા આ ૨૭ ગુણોને સાધુ સદા ધારણ કરે છે. (૨૧૮) भावण १२ सिज्जचकं, सुहं ४ धरेइ चइज्ज भयसत्त ७ । दुहसेज्ज चकं ४ पुण, सगवीसगुणा २७ मुणिवराणं (२१) ॥ २१९॥ સંબોધ પ્રકરણ भावनाः शय्याचतुष्कं सुखं धरति त्यजति भयसप्तानि । दुःखशय्याचतुष्कं पुनः सप्तविंशतिगुणा मुनिवराणाम् ॥ २१९ ॥ ..... ७२९ ગાથાર્થ— ૧૨ ભાવના અને ૪ સુખશય્યાને ધારણ કરે છે. ૭ ભય અને ૪ દુ:ખશય્યાનો ત્યાગ કરે છે. આ પ્રમાણે ઉત્તમ મુનિઓના ૨૭ गुणो छे. (२१८) दस पच्चक्खाण १० विगई-गारस ११ छावस्सया य ६ सगवीसं २७ (२२) । दिव्वाइ चउ ४ छुहाइ-बावीसं परिसहा २ धिइए १२७ (२३) ॥ २२० ॥ दश प्रत्याख्यानानि विकृत्येकादश षडावश्यकानि च सप्तविंशतिः । दिव्यादिचत्वारः क्षुधादिद्वाविंशतिः परीषहाः धृत्या ॥ २२० ॥ ....... ७३० ગાથાર્થ— ૧૦ પ્રત્યાખ્યાન, ૧૧ વિગઇ અને ૬ આવશ્યક એમ ૨૭ ગુણો છે. દિવ્યાદિ ચાર પ્રકારના ઉપસર્ગોને અને ૨૨ પરીષહોને ધીરજથી સહન કરે છે એમ ૨૭ ગુણો છે. (૨૨૦) जिण १ थेरकप्प २ दुविहा, आचेलुक्काइदस १० पण चरित्तं ५ । पायच्छित्तं दसहा १०, सगवीसगुणा २७ मुणीणं च (२४) ॥ २२१ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005625
Book TitleSambodh Prakaran Part 02
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay
PublisherArihant Aradhak Trust
Publication Year
Total Pages342
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy