SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ગુરુ અધિકાર વિભાગ-૨ अशनादीनां दोषाणां दशकमुत्पादनस्य षोडशकम् । एवं पञ्चविंशतिका भवन्ति तथा वाचकगुणानाम् ॥ १८४ ॥........... ६९४ ગાથાર્થ ૧૦ પિંડેષણાના દોષો અને ૧૬ ઉત્પાદનના દોષો એમ ૨૬ ગુણો થાય. આ પ્રમાણે ઉપાધ્યાયના ગુણોની (પચીસ) પચીસીઓ थाय छे. (અહીં ૨૫ના બદલે ૨૬ ગુણો કહ્યા છે. તેથી આ ગાથામાં અશુદ્ધિછે.) इच्चाईगुणकलिओ, विसुद्घजिणमयपरूवणाकुसलो । नयनिउणोवज्झाओ, परमप्पाणं वि यावेइ ॥ १८५ ॥ इत्यादिगुणकलितो विशुद्धजिनमतप्ररूपणाकुशलः । नयनिपुणोपाध्यायः परमात्मानमपि चावति ॥ १८५ ॥ ............ ६९५ ગાથાર્થ— ઇત્યાદિ ગુણોથી યુક્ત; જિનમતની વિશુદ્ધ પ્રરૂપણા કરવામાં કુશળ અને નયોમાં નિપુણ એવા ઉપાધ્યાય બીજાઓનું અને पोतानुं पए। रक्षए। डरे छे. (१८५) सम्मत्तनाणंसंजम- जुत्तो सुत्तत्थतदुभयविहिण्णू । आयरियठाणजुग्गो, सुत्तं वाए उवज्झाओ ॥ ९८६ ॥ ૭૧ सम्यक्त्वज्ञानसंयमयुक्तः सूत्रार्थतदुभयविधिज्ञः । आचार्यस्थानयोग्यः सूत्रं वाचयत्युपाध्यायः ॥ १८६ ॥ ६९६ गाथार्थ - सभ्यइत्व-ज्ञान-संयमथी युक्त, सूत्र, अर्थ अने सूत्र - अर्थ ઉભયની (ભણવાની) વિધિના જ્ઞાતા અને આચાર્યપદને યોગ્ય એવા उपाध्याय सूत्र यावे छे. (१८६) थिरसंघयणी जाइ - विसिकुलवं जिइंदिओ भो । नो हीणअंगुवंगो, नीरोगी वायणादक्खो ॥ १८७ ॥ स्थिरसंहननी जातिविशिष्टकुलवान् जितेन्द्रियो भद्रः । नो हीनाङ्गोपाङ्गो निरोगी वाचनादक्षः ॥ १८७ ॥ गुरुदत्तपरममंतो, दिक्खोवावणापट्ठासु । दक्खो लक्खगुणेहिं, संजुओ वायगो भणिओ ॥ १८८ ॥ Jain Education International For Personal & Private Use Only ६९७ www.jainelibrary.org
SR No.005625
Book TitleSambodh Prakaran Part 02
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay
PublisherArihant Aradhak Trust
Publication Year
Total Pages342
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy