SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ६८ સંબોધ પ્રકરણ ગાથાર્થ– ઇંદ્રિયોના ત્રણ સહિત વસ (=૨૩) શુભાશુભવિષયોને २१-द्वेषथी ४९॥ न ४३. २३+२ (२।ग-द्वेष)=२५. म. पाध्यायना ५यासगु छ. (१७3) इगवीसं खलु भेया, मिच्छत्तस्स य परूवणा तेर्सि। चउविहसंघे कीड़, पणवीसं वायए निच्चं (११)॥१७४ ॥ एकविंशतिः खलु भेदा मिथ्यात्वस्य च प्ररूपणा तेषाम् । . .. चतुर्विधसङ्के क्रियते पञ्चविंशतिर्वाचके नित्यम् ।। १७४ ॥.......... ६८४ ગાથાર્થ– ઉપાધ્યાય મિથ્યાત્વના ૨૧ ભેદોની પ્રરૂપણા ચતુર્વિધ સંઘમાં કરે છે. આ (૨૧+૪=૨૫) ર૫ ગુણો ઉપાધ્યાયમાં સદા હોય छ. (१७४) . . भूयग्गामा चउदस १४, अडभंगीमुणणधरणपालणया ८।. अंगग्गभावपूयाभेयतियं ३ होइ पणवीसं (१२)॥१७५ ॥ भूतग्रामाश्चतुर्दश अष्टभङ्गी ज्ञान-धरण-पालनता। . अङ्गाग्रभावपूजाभेदत्रिकं भवति पञ्चविंशतिः ॥ १७५ ॥............ ६८५ . ગાથાર્થ– ૧૪ ભૂતગ્રામ, જ્ઞાન-ધરણ-પાલનની અષ્ટભંગી અને अंग-मय-भावपूल में त्रए मेम २५ गु थाय छे. (१७५) . तहणंत ८ पुग्गलपरियाणं ८ अडअड नवनियाणाई ९ (१३)। तत्त नव ९ खित्तनवगं ९, नयसत्तगमेव ७ पणवीसं (१४)॥१७६ ॥ तथाऽनन्तपुद्गलपरिवर्तानामष्टौ अष्टौ नवनिदानानि। . तत्त्वनव क्षेत्रनवकं नयसप्तकमेव पञ्चविंशतिः ॥ १७६ ॥.......... ६८६ : ગાથાર્થ– ૮ અનંતા, ૮ પુદ્ગલપરાવર્ત, ૯ નિદાન એમ ૨૫ ગુણો छ. ८ तत्त्वो, ८ क्षेत्र भने ७ नयो मेम २५ गुण छ. (१७६) निक्खेवा ४अणुओगा ४,धम्मकहा ४ विकह ४दाणधम्माइ४। चउरो पण ५ कारण-मेव गुणा हुँति पणवीसं(१५)॥१७७॥ निक्षेपा अनुयोगा धर्मकथा विकथा दानधर्मादयः । चत्वारःपञ्चकारणान्येवं गुणा भवन्ति पञ्चविंशतिः ॥ १७७ .... ६८७ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005625
Book TitleSambodh Prakaran Part 02
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay
PublisherArihant Aradhak Trust
Publication Year
Total Pages342
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy