SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १२२. સંબોધ પ્રકરણ વિશેષાર્થ– આ દોષોનો અર્થ પરિશિષ્ટમાં સોળ અંકવાળી વસ્તુમાં ४९uव्यो छे. (२६८-२७०) धाई दूइ निमित्ते, आजीवे वणिमगे तिगिच्छा य। कोहे माणे माया, लोहे य हवंति दस एए ॥२७१॥ धात्री दूती निमित्तमाजीवो वनीपकश्चिकित्सा च।। क्रोधो मानो माया लोभश्च भवन्ति दशैते ॥ २७१ ॥........... ७८१ पुट्विपच्छासंथव विज्जा मंते य चुण्णजोगे य। उप्पायणाए दोसा सोलसमे मूलकम्मे य ॥२७२ ॥ .. पूर्वपश्चात्संस्तवौ विद्या मन्त्रश्च चूर्णयोगश्च । उत्पादनायां दोषाः षोडशमो मूलकर्म च ॥ २७२ ॥ .... थार्थ-पात्री, दूति, निमित्त, माप, बनी५४, यित्सा, ५, भान, माया, सोम, पूर्व-पश्चात्संस्तव, विद्या, मंत्र, यू, योग भने મૂલકર્મ એમ ૧૬ દોષો ઉત્પાદનના છે. વિશેષાર્થ– આ દોષોનો અર્થ પરિશિષ્ટમાં ૧૬ અંકવાળી વસ્તુમાં ४व्यो छे. (२७१-२७२) संकियमक्खियनिक्खित्त-पिहियसाहरियदायगुम्मीस्सं । अपरिणयलित्तछड्डिय, एसणदोसा दस हवंति ॥ २७३ ॥ शङ्कितं म्रक्षितं निक्षिप्तं पिहितं संहृतं दायकमुन्मिश्रम् । अपरिणतं लिप्तं छदितं एषणादोषा दश भवन्ति ॥ २७३ ॥ ..........७८३ थार्थ-ति, प्रक्षित, निक्षित, विहित, संहत, आय, मिश्र, અપરણિત, લિપ્ત અને છર્દિત એ દસ દોષો પિડેષણાના છે. વિશેષાર્થ– આ દોષોનો અર્થ પરિશિષ્ટમાં ૧૦ અંકવાળી વસ્તુમાં ४९व्यो छे. (२७3) संजोयणा पमाणे, इंगाले घूमकारणे चेव। उवगरणभत्तपाणे, सबाहिरब्भंतरा पढमा ॥२७४ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005625
Book TitleSambodh Prakaran Part 02
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay
PublisherArihant Aradhak Trust
Publication Year
Total Pages342
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy