SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ગુરુ અધિકાર વિભાગ-૨ वगेरे प्रभाशवाणुं छे. साथी विरोध नथी. (२६४-२६५-२६६) (गु.त.वि.नि. उ. ४. 1-3-४-५ ) सव्वे वि य अइयारा, संजलणाणं तु उदयओ हुंति । मूलच्छिज्जं उदये, पुण बारसहं कसायाणं ॥ २६७ ॥ सर्वेऽपि चातिचाराः संज्वलनानां तूदयतो भवन्ति । मूलछेद्यमुदये पुनर्द्वादशानां कषायाणाम् ॥ २६७ ॥ ७७७ ગાથાર્થ સર્વવિરતિમાં સઘળા ય અતિચારો સંજ્વલન કષાયના ઉદયથી થાય છે. બાર કષાયોના ઉદયથી સર્વવિરતિનો મૂળથી નાશ થાય छे. (खा. नि. ११२ ) (२६७) सोलस उग्गमदोसा १६, सोलस उप्पायणाइ जे दोसा १६ । दस एसणाइ दोसा १०, गासे पण ५ मिलिय सगयाला ४७ ॥ २६८ ॥ षोडशोद्गमदोषाः षोडशोत्पादनायां दोषाः । दशैषणायां दोषा ग्रासे पञ्च मिलिताः सप्तचत्वारिंशद् || २६८ ॥ ..... ७७८ ગાથાર્થ— ૧૬ ઉદ્ગમના, ૧૬ ઉત્પાદનના, ૧૦ એષણાના અને ૫ लोभनना खेभ हुस ४७ छोषी छे. (२६८) आहाकम्मुद्देसिय पूईकम्मे य मीसजाए य । 'ठवणापाहुडियाओ, पाउयरण कीय पामिच्चे ॥ २६९ ॥ आधाकमौद्देशिकं पूतिकर्म च मिश्रजातं च । ૧૨૧ स्थापना- प्राभृतिके प्रादुष्करणं क्रीतं प्रामित्यम् ॥ २६९ ॥........... ७७९ परियट्टिये अभिहडुब्भिण्णे मालोहडे य अच्छिज्जे । अणिसिद्धेऽज्झोयर, सोलस पिंडुग्गमे दोसा ॥ २७० ॥ परावर्तितमभ्याहृतमुद्भिन्नं मालापहृतमाछेद्यम् । अनिसृष्टमध्यवपूरकः षोडश पिण्डोद्गमे दोषाः ॥ २७० ॥ ७८० गाथार्थ— आधार्भ, भौद्देशिङ, पूर्तिऽर्भ, भिश्रभत, स्थापना, प्रकृति, प्राहुष्टुरा, डीत, प्रामित्य, परावर्तित, अभ्याहृत, ઉભિન્ન, માલાપહૃત, આછેદ્ય, અનિસૃષ્ટ અને અધ્યવપૂરક એ સોળ ઉદ્ગમના દોષો છે. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005625
Book TitleSambodh Prakaran Part 02
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay
PublisherArihant Aradhak Trust
Publication Year
Total Pages342
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy