________________
Jain Education International
21
पं. श्री स्थूलभद्र वि. गणिवर्य स्तुत्यष्टकम् ( शार्दुलविक्रीडितम्)
विश्वे विश्रुत कान्तिलाल सुकुले, लब्ध्वावतारं परम्, चारित्रं गुरु लब्धिसूरि निकटे, प्रेम्णा ग्रहीतं शुभम् । शिष्योऽभूद्गुरु विक्रमस्य विनयी, विद्या विलासीसदा, तं वंदे ध्रुव तारकं मुनि गणे, श्री स्थूलभद्रं मुदा ॥ १ ॥ चारित्रेण विराजितं विधुसमं रुपं सदा निर्मलम्, कारुण्येन युतं प्रशस्य ह्यदयं, वैराग्य रत्नाकरम् । भव्यांभोज विकासकं तरणिवत् जैनागमैः सर्वदा, तं वंदे ध्रुव तारकं मुनि गणे, श्री स्थूलभद्रं मुदा ॥ २ ॥ राग द्वेष विघातकं प्रवचने, वैराग्य वार्ताकरम्,
त्यागे यत् प्रमुखं विकस्वर मुखं, कर्मक्षये तत्परम् । ध्याने नित्य रतं जगत्सुखकरं विध्वंसकं चापदाम्, तं वंदे ध्रुव तारकं मुनि गणे, श्री स्थूलभद्रं मुदा ॥ ३ ॥
हन्तारं तपसा स्वकर्म निचयं, ज्ञाने निमग्नं सदा, दग्धेभ्यो भववह्निना सुवचसा, शान्तिप्रदं सर्वदा । मर्त्येभ्यः शिवदं प्रशान्त वदनं चक्षु सुसौम्यं तथा, तं वंदे ध्रुव तारकं मुनि गणे, श्री स्थूलभद्रं मुदा ॥ ४ ॥ सम्यग् दर्शन धारकं जयकरं ज्ञानांबुधि स्वामिनम्, चारित्रेषु दृढं मनोज्ञ हृदयं, कामाग्नये वारिदम् । दातारं त्रिजगज्जनाय मधुरां, स्नेहेन वाणी सुधाम्, तं वंदे ध्रुव तारकं मुनि गणे, श्री स्थूलभद्रं मुदा ॥ ५ ॥
क्रोधाग्नेः शमने पयोद सदृशं वज्रं तु मानाद्रये, मायाक्ष्मां खनितुं खनित्रमतुलं, बधुं च लोभाहये । हर्तुं मोहरजांसि वायु सदृशं यत् कीर्तिरिन्दूज्वला, तं वंदे ध्रुव तारकं मुनि गणे, श्री स्थूलभद्रं मुदा ॥ ६ ॥ -
For Personal & Private Use Only
www.jainelibrary.org