________________
महाकष्टे प्राप्ते, कमठ कृत कूपद्रववशात्,
10
श्री पार्श्वनाथ जिनादयः स्तुतयः
तथापि द्वेषोऽल्पोपि न मनसि किंतु प्रतिकृपा ।
ज्वलन्तं वीक्ष्याहिं, हुतभुजि विभो ! मन्त्र बलतः,
त्वया नागेन्द्रोऽकारि स झटिति मां चोद्धर तथा ॥ १ ॥
सेरीसाजिन पार्श्वनाथ ! शरणं संसार वार्धौ भवान्
तस्मात् तारय नाथ ! जन्म जलधेः कारुण्यभावेन मां, नेत्राब्जे तव दर्शनाद्विकसिते पद्मं यथार्कात् तथा,
मुद्रां ते प्रविलोक्य मे सुखकरी माप्नोति चित्तं सुखं ॥ २ ॥ कोटी सुराः क्षणमपीश ! न ते त्यजन्ति, सामीप्यमधिकमलस्य मदं विहाय । सर्वे च ते मनसि शर्म सदाऽऽप्नुवन्ति, लोकाः श्रयन्त्यपि च पार्श्वविभो ! भटेवाः ॥ ३ ॥
Jain Education International
वक्त्र प्रभां तव विलोक्य दिनेश्वरः किं, भामंडलेन तव नैव करोति भक्तिम् । विस्फारयन्ति हृदयानि भवान् जनानां तस्मान्नमामि मनमोहन पार्श्व ! भक्त्या ॥ ४ ॥ शुक्ल ध्यान युतेन मनसा तप्तं तपो निर्मलं,
क्रोधारीन् परिहृत्य भास्कर समं कैवल्यमाप्तं शुभं । येनाश्चर्यकरो जगद्धितकरः संघश्च संस्थापितः,
तं वन्दे त्रिशला सुतं गुणधरं विश्वस्य सौख्य-प्रदम् ॥ ५ ॥ निस्तंद्र वक्त्रमवलोक्य शशांकरुपं, निस्तेजतां च भजते तव नेत्रमीक्ष्य, पद्मस्य पर्णमरसत्वमसारतां च सीमंधर ! प्रशमदा तव मूर्तिरस्ति ॥ ६
दृष्ट्वा जनेषु प्रकृतिं विविधामनेकां, रोहन्ति चित्त जलधौ विविधास्तरंगाः । विश्वेश ! सौरव्य जलधौ मनुजाः रमन्ते, केचिज्जना भवजले दुःखमाप्नुवन्ति ॥ ७ ॥
11
न चल विचल देहं निश्चलं चित्त गेहं, सुरवर सुख सद्म प्रोत्कटं पाद पद्मम् । भविक कुमुद चंद्र, निर्मलं यस्य वक्त्रं, महित जिनमजस्रं, नौमि तं ज्ञान सत्रम् ॥ ८ ॥ कमलमिव सुनेत्रं, चंद्र तुल्यं सुवक्त्रं, गृहित नियम यंत्रं, छेदितुं कर्म तन्त्रम् । हृदि नवपदं मन्त्रं, प्राप्तं सद्ज्ञानवस्त्रं प्रणत सुर नरेन्द्र, स्तौम्यहं तं जिनेन्द्रम् ॥ ९ ॥
For Personal & Private Use Only
www.jainelibrary.org