SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ऊर्ध्वक्षेत्रेऽस्ति । तत्र गमनाय सततमेपोलोयानस्योर्ध्वगमनमावश्यकमभूत् । एतेनेदं स्पष्टं भवति यत् पृथिव्यास्तिर्यग्भाग एवैपोलो यानेन गमनं कृतमिति । T (२) वयं यत्र वसामस्तद्विश्वं समस्तस्य विश्वस्यात्यन्तं लवीयान् भागो विद्यते । सकलविश्वस्य मध्यवर्तिनो जम्बूद्वीपस्य दक्षिणभागस्थ - भरतक्षेत्रस्य दक्षिणभागगतमध्यखण्डस्यात्यल्पखण्डे वर्तमानं पूर्ण ज्ञातविश्वमस्ति । भरत क्षेत्रस्यायामः पूर्व - पश्चिमयोः १०,८०, माइलमितस्तथोत्तर-दक्षिणयोः ८,५७, ३६८ माइलमितोऽस्ति । मध्यखण्डस्य मध्यकेन्द्रा दक्षिण-पश्चिमयोर्मध्यवर्त्तिनि नैऋत्यकोणे ३,७०,००० माइलदूरे ८००० माइलमितव्यासशालिनि प्रदेशे वयं वसामः । ०००० इत एपोलोयानं पूर्वस्यां दिशि गतमस्ति, तदा पूर्वस्यां दिशि ये बहवः पर्वताः तेष्वेव कस्मिन्नप्येकस्मिन् एपोलो यानस्यावतरणं सम्पन्नं भवेत् ? इत्थमनेन विमर्शेन स्पष्टं भवति । यदि वस्तुत एपोलोयानं पृथ्वीत ऊर्ध्वं गतं भवेत् तदा प्रायः सार्धद्विलक्षमित दूर स्थितैरन्तरिक्षयात्रिभिः सह नासास्थितैवैज्ञानिकैः सम्पर्कः कथं रक्षितः ? एपोलोयानस्य यात्रिणो दूरदर्शन - यन्त्रेण चित्राणि प्रेषयितुं कथं सक्षमा अभवन् ? नासा स्थितैर्वज्ञा निकैर्वार्तालापो विहितः, दूरदर्शयन्त्रे कार्यक्रमा आयाताः; इयं वार्तेव प्रमाणयति यदेपोलोयानं भुव ऊर्ध्व १९० माइल - मेवात् (आयनोस्फीयर) वातावरणस्य मर्यादा Jain Education International यावदेवागमत्, तथा तदनन्तरं पूर्वस्यां दिशि तिर्यग्भागे साद्विलक्षमाइलं यावदगच्छदिति । यदि सर्वथा २ | लक्षमाइलमुच्चैरेव तथानं गतमभविष्यच्चेत् २०० माइलस्यायनोस्फीयरस्यानन्तरं एक्झोस्फीयरे गतवता एपोलो यानेन सह कोस्मिक रेंज ( प्रकाश - पंक्तिपटल) स्थावरोधानां कारणाद् वैज्ञानिका अन्तरिक्षयात्रिभिः सह सम्पर्क साधयितुं क्षमा नाऽभविष्यन् । (३) वैज्ञानिकानां कथनानुसारं व्योमयात्रिणः पृथ्या ऊर्ध्वं २|| लक्षमाइलमितं दूरे गतवन्तः, तत्र वातावरणं नास्ति चेद् ! राकेटस्य विस्फोटशब्दस्तत्र कथमभूत् ? चन्द्रस्य गुरुत्वाकर्षणे प्रविश्य भ्रमणकक्षायां स्थैर्याय तथा भ्रमणकक्षातो निस्सृत्य चन्द्रस्य गुरुत्वाकर्षणाद्विमुक्तये व्योमयात्रिभिविस्फोटस्तु विहित एवास्ति । तदा वेक्यूम (वायुशन्यता ) मध्ये इन्धनं ज्वलितमेव कथम् ? कदाचिद् वयमेवं मानयेम यत् ते यथा श्वासेभ्यो बाष्पस्य कूपिकांसह नीत्वा गतास्तथैव बाष्पस्य कूपिकायां प्रज्वलतो बाष्पस्य सहकारेण विस्फोटः सञ्जातः स्यात् परं प्रज्वलितेन्धनस्यावशेषस्याथवा धूमस्य बहिर्निःसरणं कथमभूत् ? " वातावरणं विना इन्धनप्रवज्वलनमथवा घूमो विना वातावरणमाध्यमं बहिर्निःसर्तु शक्यत नैव 1 एव अस्मादप्येवं निगदितुं शक्यते यत् १९० माइलत ऊर्ध्व ते न गताः, अपि तु तिर्यग्भागे २|| लक्षमाइलमितं गता इति । For Personal & Private Use Only www.jalnelibrary.org
SR No.005570
Book TitleJambudwip Part 04
Original Sutra AuthorN/A
AuthorVardhaman Jain Pedhi
PublisherVardhaman Jain Pedhi
Publication Year
Total Pages202
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy