SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ एपोलोयानस्य चन्द्रयात्रासम्बन्धिन्यो विप्रतिपत्तयः । प्रस्तोता-पं० रतिलाल ची. दोशी वज्ञानिकदृष्टया चन्द्रविचार: अनया दृष्ट्या वैज्ञानिकेन परीक्षणेन चन्द्र१-विज्ञानानुसारं नभसि सूर्यादि स्थितिरेवं यात्राविषये अधोलिखिता विप्रतिपत्तयोऽत्र स्फुरन्ति, बोध्यते-प्रथमं केन्द्र सूर्यः । ततो बुधः, पृथ्वी च। समाधानं च तासां नास्ति । तदनन्तरं चन्द्रः। पोलोयानस्य चन्द्रलोकेऽनवतरणप्रतिपादक २-पृथिव्याश्चन्द्रस्यान्तरं दूरतमं अन्तरं । प्रतितर्कनवकं । २५२६४८ मीलमितं मन्यते । 'एपोलो-११ यानं चन्द्रतले न गतम् ___३-पृथिव्याः परिक्रमां विदधता. चन्द्रेण २७ दिनानि ७ घटिकाः ४३ मिनटानि ११-४७ इति स्वस्य कथनस्य पुष्टये संशोधकै मुनिराजैर धोदर्शिताः प्रतिताः समुपस्थापिताः सन्तिसेकण्डानि च याप्यन्ते । ४-पूर्णिमायुगलस्य मध्ये २७ दिनानि ६ (१) वैज्ञानिकानां कथनमस्ति यद्-अपोघटिकातो २७ दिनानि, २७ घटिकाः ५४ लोयानं सेटर्न-५-राकेटस्य प्रक्षेपणेनोच्चैः १९० मिनटानि वा व्यतियन्ति । मीलं गत्वा पृथिव्या द्वे प्रदक्षिणे विधाय अन्त५-घनता १०-६०६ पृथिवीसमा । रिक्षानुसन्धानकेन्द्रे स्थितानां नियन्त्रकाणां ६-चन्द्रतले पृथिव्याः १५ पञ्चदशदिवस- यान्त्रिकनिर्देशनेन तस्य यानस्य चन्द्राभिमुख मितमेकं दीर्घ दिनं भवति, निशापि तथैवेति । तिर्यग्वलनवशात् पूर्वस्यां दिशि २,३०,००० ७-तत्र दिन-मध्ये उष्णतायाः मानं १२० माइल दूरे गतम् । अंशाः सेण्टीग्रेड भवति, अर्थात् उत्तप्यमानस्य अत्रेदं ज्ञातव्यं यत् पृथिवीत उच्चस्तु तद्यानं जलस्यापेक्षया २० अंशाधिकम् । रात्रौ च १९० माइलमितमेव गतमासीत् । पृथ्वोतो तन्मानं शून्यतोऽधः १५० अंशमितं गच्छति। दरता २,३०,००० माइलमिताऽऽकलिता, किन्तु १८-चन्द्रतलस्य क्षेत्रफलं १३० लक्षचतुर- १९० माइलतोऽधिकमुच्चता तु नास्त्येव । स्रमीलमितम् । अस्मादेव कारणाद् एपोलोयानस्य चन्द्राव९-आकारः पृथिव्याः ४७ तमो भागो भारश्च ८१ तमभागमितः । तरणकाले नीचैरवतरणमावश्यकमभूत् । १०-गुरुत्वाकर्षणं पृथिव्यपेक्षया ६ वस्तुतश्चन्द्र आकाशीयः पिण्डोऽस्ति, तथा भागमितम् । ऽस्मात् जगतो ३१ लक्ष ६८ सहस्रमाइलमिते Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005570
Book TitleJambudwip Part 04
Original Sutra AuthorN/A
AuthorVardhaman Jain Pedhi
PublisherVardhaman Jain Pedhi
Publication Year
Total Pages202
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy