SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ तीवान्तरं धारयतः। अत एवोच्यते यत्- 'साम्प्रदायिकीय वार्ते'ति कथयित्वोपेक्षा करि'शतं वद एकं लिख ।' ___ष्यन्ति । किश्च वर्तमाने जनमानसे रूढतां गता ___ तात्पर्यमिदमस्ति यद् शतवारं कथनं तथैक- अथ च विद्यालयेषु शिक्षिता विज्ञानसम्बन्धि वारं लेखनमेते उभे अपि समाने स्तः । प. वार्तास्तेषामेव पद्धत्योपस्थापिताः स्युस्वदा समुमहाराजाः स्वमर्यादानुरूपं धार्मिकक्रियाणां चितं भविष्यति' त्यादीन् विचारान् लक्ष्ये निधाय तथोपासना-विधानानां सम्पादनानन्तरं यावान् निम्नलिखिताः पुस्तिकाः प्रकाशनं प्राप्ताः । यथासमयोऽमिलत् तस्मिन्नेव प्रश्नान् क विषमान् १-भूगोल-विज्ञान-समीक्षा (हिन्दीभाषायाम्) ज्ञातुं वा समायातानां जिज्ञासूनां वैज्ञानिक- २-सोचो और समझो श्रमणानामथवा स्वात्मचिन्तितानां निर्धारित. ३-क्या पृथ्वी का आकार गोल है ! , पक्षाणां स्पष्टीकरणान्यकुर्वन् तथा च बहिर्मामेभ्यः ४-पृथ्वी की गतिः एक समस्या " समागतानां पत्राणां क्रमश उत्तराण्यपि प्रादुः ।। ५-प्रश्नावली ___ परं कार्यभाराभिवृद्ध्या लोकानां चावश्यक- ६-पृथ्वी का आकार निर्मय , ताभिवृद्धया लघुपुस्तिकामा प्रकाशन-योजना ---- ७-क्या यह सच होगा! निर्धारिता। ८-कौन क्या कहता है ? (भाग १) । - इमाः पुस्तिकाः प्रत्येकं जनस्य जिज्ञासा ९-प्रश्नावली (गुजराती भाषायाम्) लक्ष्ये निधाय गुजराती-हिन्दी-अंग्रेजी-संस्कृत १०-शुं ए खरं हशे ? भाषासु क्रमशः सम्मुद्य-भारतस्य प्रत्येक ११-कोण शुं कहे छे ? प्रदेशे विचारार्थ प्रेषणस्योपक्रमः सञ्जातः । १२-पृथ्वी खरेखर गोळ नथी। १३-पृथ्वीनो आकारनिर्णय... ___मुख्यरूपेणैतासु लघु-पुस्तिकासु दृष्टिरेका ... ९४-शुं पृथ्की खरेखर फरे छे निरधार्यत यत् “साम्प्रतं विज्ञानस्य विचारेषु । । १५-एपोलले ११ क्या ऊतर्यु ? विद्यमाना अपूर्णता रिज्ञानस्याधारेणेव स्पष्टी १६-एपोलोनी चन्द्रयात्रानुं रहस्य कृत्य दर्शनीया" इति । १७-सत्य सुं? आगमेष्वथवा शास्त्रेषु दर्शितानि प्रम णानि १८-आपणी पृथ्वी सर्वेभ्यः' सहायकानि भवेयुथवा बुद्धिपथं १९-मंगल सन्देश गच्छेयुरिति कठिनं विद्यते।। २०-क्या एपोलो चांद (हिन्दीभाषायाम् ) ये जना आगमान् शास्त्राणि प्रति च पर पहुंचा। श्रद्धधते, ते प्रतितर्कान् कर्तुं सङ्कोचमनु- २१-एपोलो की चन्द्रयात्रा भविष्यन्ति तथा ये तेषु न विश्वसन्ति ते तानि २२-भूगोल-अम-भञ्जनी (संस्कृत) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005570
Book TitleJambudwip Part 04
Original Sutra AuthorN/A
AuthorVardhaman Jain Pedhi
PublisherVardhaman Jain Pedhi
Publication Year
Total Pages202
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy