SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ तत्फलस्वरूपण २३-ए क्वेश्चेभियर (अंग्रेजीभाषायाम् ) तिष्ठत्यन्धं तमो वा क्वचिदपि न पुरः २४-व्हाट अधर्स से ? , सत्प्रकाशस्य नित्यम् । : २५-डज दि अर्थ रीयली रोठेट ? : बीजान्युप्तान्यन्ते सततसफलता२६-ए रिव्यू ऑफ दि अर्थ-शेष , मुर्वरायांचरित्र्यां, ३. २७-विज्ञान-वाद-विमर्शः। (संस्कृते) तस्मात् सत्कर्मसिद्धथै स्थिरतरविधिना किवताभिः सहैव भिन्न-भिन्नेभ्यः स्थाने निर्णयः कोऽपि कार्यः ॥ भ्यः प्रकाशन प्राप्नुवत्सु समाचार-पत्रेवपि एतदनुसार कार्यस्य गम्भीरतायाः स्थिरतानैकशो लेखा निबन्धाश्चर्चाश्च प्रकाशिताः । याश्च दृष्ट्या पूज्यानां महाराजानां प्रेरणया पूज्योपाध्याय श्रीधर्मसागरजीमहाराजानां सङ्कल्पितेन कार्येण निश्चितं. स्वरूपं गृहीतम् । शिष्याः पू. पं. श्रीअभयसागरजीमहाराजाः स्वाध्यायस्य देवगुरुकृपया भावि-प्रजायाः विक्रम संवत् २०२३ तमस्य श्रावणशुक्लसंस्कारसंशोधन-भावनाया उपासनायाश्च बलेन पञ्चमीदिने मध्यप्रदेशस्य 'इन्दौर' नगरे 'भूशोधितान् स्वीयान् प्रपुष्ट विचारानात्मबल भ्रमण-शोधसंस्थान'स्य विधिवत् स्थापना मुपलभ्य एके सहस्रतुल्या इव निर्भीकरूपेण सम्पन्ना। विदुषामने संस्थापितवन्तः। , तत ऊहापोह-विचारणाधनन्तरं सर्वत एकः संस्थानस्य गतिविधिःसमुदाय ईदृशः सज्जोऽभवद् यः अनेन संस्थानेन स्वविकासस्य किरणानां "यदीमे विचारा एकस्याः सुनिश्चितायाः भिन्न-भिन्नासु दिक्षु प्रसारणं प्रारब्धम् । यस्मिन्संस्थाया माध्यमेन निरन्तरं स्थायि-रूपेण प्रकटय्य १-भिन्न-भिन्नासु भाषासु भू-भ्रमणपुरस्क्रियेरैस्तथा परस्परं सह सम्मिल्यास्यां दिशि शोध-सम्बन्धि साहित्यस्य प्रकाशनम् । कार्य क्रियेत: तदाऽस्माकं साम्प्रतिक-सन्ततौ २-मानचित्र-प्रतिकृति-यन्त्रादीनामाधारण भारतीय-संस्कृतेरकुरोद्गमो भबेत्, धर्म- प्रयोगात्मक परीक्षणम् । शास्त्रात्म-परमात्मनः प्रति जायमानोऽविश्वासोऽ. ३-देश-विदेशेषु प्रकाशितस्याप्रकाशितस्य बरुध्येत तथा महानाशस्य मार्गे गच्छन्तो देशस्य भूगोल-खगोल-सम्बन्धि-साहित्यस्य सुपुत्रा भाविनः कर्णधारा आत्मनो वैशिष्टधं संग्रहं विधाय विशाल-प्रन्थागारस्य निर्माण तथा वैज्ञानिकोपकरणानां यतो हि- . .. संग्रहः । . , सत्यं यत्स्यात् तदीयं भवति सदा. ४-गोष्ठोनां, विचार-परिषदां नियमितस्वागतं भावपूर्ण, प्रवचनानां च व्यवस्थापनम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005570
Book TitleJambudwip Part 04
Original Sutra AuthorN/A
AuthorVardhaman Jain Pedhi
PublisherVardhaman Jain Pedhi
Publication Year
Total Pages202
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy