SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ अतः पाश्चात्या विद्वांसो यत्कथयन्ति । तत्परिणतिस्वरूपं सरला जनता साम्प्रतितदेव सत्यम्' ईशैमिथ्या-प्रचारैः सरला कानां नवशिक्षितानां वाम्जालैः प्रभाविता भूत्वा जनता विपरीते मार्ग प्रवत्यैवंविधाया अश्रद्धाया भ्रामिका मान्यता अपि सत्या मानयितुं प्रवृत्ता अङ्गणं प्रति नयनस्य प्रयासानामाचरणसम्बन्धिनी तथाऽस्माकं भाविन्याः: सन्ततेहृदयेषु बाल्य. साम्प्रतिकी नीतिन यथार्थी । ...... . कालादेव शालेय-पुस्तकानामाश्रयेण विसंवादिकिश्च शास्त्राणां वार्ताः केवलं कल्पनाः नीनां मान्यतानां बीजारोपणं भवति अत एतासन्ति, पूर्वाचार्याणां समीपे न हि कान्यपि स्तथेदृशारेवान्या: प्रवृत्ती रोडुं निम्नलिखितावैज्ञानिकानि साधनान्यासन् येषामाधारण न्युद्देश्यानि पूज्यश्रीअभयसागरजीमहागजानां तैर्यल्लिखितं तत्प्रमाण-पुरस्सरं. लिखित प्रेरणया निर्धारितानि। भवेत् ? प्रयोगात्मकं रूपं विनेशा विषया १-अस्मदीयानां शास्त्राणि प्रति उत्तमबुद्धिगम्या न भवन्ति ।" एतादृशान्यनेकानि निष्ठायाः स्थापना । कथनानि तथा घटाटोपपूर्णानां प्रचार-प्रसाराणां २-भ्रामकेन बाह्यप्रचारेण बुद्धावागतस्य.बलेन यासां कासाश्चन वार्तानां सत्यापन वरणस्य नाशः । प्रयत्नानां बलेन चादृशी परिस्थितिनिर्मातुं प्रवृत्ता ३-सत्यस्य परिचितेर्जिज्ञासाया जागरणम् । यया बुद्धया मनसा चागोचरस्य सनातन- ४-आगमिक-तत्वानां बोधयोग्याया भूमिसत्यस्य स्वरूपं जोवनशुयाऽवबोधनस्य राज- ____ काया निर्माणम् । मार्गोऽ परिचिततां प्रतिपन्नोऽस्ति । ५-विज्ञानस्यापूर्णतायाः केवलं विरोधं न तत्त्वज्ञानस्य तथा संस्कृतेर्बहुमूल्यानां तत्त्वा कृत्वा तदीयापूर्णतायाः स्पष्टीकरणम् । ६-पूर्व-महर्षीणां वचनानां सत्यतायानामवमूल्यनं भवितुं प्रवृत्तम् । । स्तार्किक प्रतिपादनम् । मनसो बुद्धेश्चाप्यो स्वसंवेदनस्य भूमिकाम- ७-भूगोल-खगोलयोः सम्बद्धानां शास्त्रीयपारुह्य सम्प्राप्तानां सर्वहितकारिणां सनातन- शङ्कानां समाधानम् । स्थाने बुद्धेर्मनसश्च विचित्राणां कल्पनानामाधार ८-मिथ्या रूपाणां भ्रामक-तर्कानामथवा शिलायामघातीन्द्रियपदार्थानां विकृता मान्यताः मान्यतानां शास्त्रीयप्रमाणानामाधारण प्रस्तुता भवन्ति । खण्डनम् । तथाऽऽधुनिकतायां रञ्जिताः सांस्कृतिक ९-आध्यात्मिक-जीवनोत्थानस्य प्रेरणम् । हासं कर्तुं तत्परा मलिनाशयशालिनीः काल्पनि- १०-भारतीय-संस्कृतेर्मूलभूतानाम्-आत्मकीर्मान्यता राजकीयाश्रयं गृहीत्वाऽधिकाधिक .. परमात्म-स्वर्ग-नरक-पुण्य - पापसाकाराः कुर्वन्ति । मोक्षादिवास्तविकसत्यानां निरुपणं कृत्वा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005570
Book TitleJambudwip Part 04
Original Sutra AuthorN/A
AuthorVardhaman Jain Pedhi
PublisherVardhaman Jain Pedhi
Publication Year
Total Pages202
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy