SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ स्थापितुं शक्येत, अनेकासां शङ्कानां समाधानानि भवेयुस्तथा च सुबहव उन्मार्ग प्रति गन्तारो वार्येरन् । अस्माकमागमेषु वर्णितानां विषयाणां स्पष्ठता स्यादथ चाश्रद्वाया मूलं शिथिलं भवेत ।" - ईशानामुत्तमसङ्कल्पानां साकारत्वाय कपदवंशजैनभीसङ्गेन परमपूज्यागमोजारक - ध्यानस्थाचार्य श्री आनन्दसागरसूरीश्वरजी महाराजानां पट्टधरपूज्य गच्छाधि पति- श्रीमणिक्य सागरसूरीश्वरजी महाराजानां मङ्गलाशीर्वादाँस्तथोत्साहपूर्णा: प्रेरणाः समासाद्य श्रीसिद्ध गिरी - पालीताणा (सौराष्ट्र) नगर्या - मेकस्य विशालस्य 'जम्बूद्वीपमन्दिर'स्य निर्माणयोजना पू. आ. श्री कैह्रास सागरसूरीश्वराणां पट्टप्रभाकर - आचार्यश्री कल्याण सागरसूरीश्वरपूज्योपाध्याय श्रीधर्मसागर जीमहाराज - शिष्य पूज्यपन्यास - श्री अभयसागरजी महाराजानां तत्वावंधाने समायोज्यत । तस्यां योजनाया अनुसारं १९०x१९० फुट - मानस्याकृती जम्बूद्वीपस्य प्रतिकृतेनिर्माणसम्बन्धी निर्णयः स्वोकृतः । - तयोजनायै श्री सिद्धगिरि - पालीताणा क्षेत्रे तवर्तिनीमार्गे ( तलेटी रोड) विशालाया भूमेः ('छोट) क्रयणस्य मङ्गलकार्य सं २०२२ श्रावण शुक्ल दशम्यां गुरुवासरे समपद्यत ! HT भारतीयस्य तत्त्वज्ञानस्य प्रतिष्ठा वर्षनाय विधीयमानेऽस्मिन् पवित्रे कर्मणि प्रत्येकमार्यसंस्कृतेरनुरागवतः साहाय्यं प्राप्तं तथाऽनेकेषां परिवर्तनानां परिष्करणानां पश्चाद ४७३ Jain Education International ४७ ३ फुटमितस्य जम्बूद्वीपस्य निर्माण रूपेण कियत्सुचिदंशेषु तस्या योजनायाः स्वरूपमस्माकं पुरत उपतिष्ठते । इयमस्ति 'जम्बूद्वीप - निर्माण योजना' याः पूर्वपीठिका ! ! ! पवित्र - योजनाया उद्देश्यानि तथाssधुनिक विज्ञाने भारतीय तत्त्वज्ञाने मूलतो भेदो विद्यते । आधुनिक विज्ञानं शरीर-बुद्धीन्द्रियमनसां गतिविधौ निर्भरमस्ति, तर्हि भारतीय तत्वज्ञानं सर्वेषामेतेषां सञ्चालकस्यात्म चैतन्यस्य गतिविधि निर्भरति । इमां मूलभूतां भेदरेखां वैदेशिका: कूटनीतिपूर्वकं शिक्षणाय माध्यमेन लोपयितुं प्रवृत्ताः ! यतो हि वैदेश्यानां विज्ञानवादस्य नाम्ना सत्यमावृत्त्यात्मगौरववर्धनाय सूर्य-चन्द्र- पृथ्वीप्रमृतीनां विषये जायमानान्यपूर्णान्यनिश्वितान्यनुसन्धानान्येव सत्यनीर्ति प्रतिपाथ 'इदमित्थ' मिति कथयित्वाssगम-शास्त्राणि मिथ्या-बोधनप्रयासा विगतेभ्यः पञ्चाशद्वर्षेभ्यो भवन्ति । संसारे बुद्धेर्बलेन कार्याणि सिद्धयन्त्यपि नश्यन्त्यपि च । वर्तमान युगस्य बुद्धवादिनः प्रगतिविकास - सदृशेषु... मोहकशब्देषु बुद्धेरुपयोगमनिष्टरूपेण भौतिक्यां दिशि कुर्वन्ति । -- -- परं तटस्थ - दृष्टया विचारं विना कस्यापि अपि वार्तायः सत्यत्व - स्वीकरणे नास्ति काऽपि बुद्धिमत्ता ? | For Personal & Private Use Only www.jainelibrary.org
SR No.005570
Book TitleJambudwip Part 04
Original Sutra AuthorN/A
AuthorVardhaman Jain Pedhi
PublisherVardhaman Jain Pedhi
Publication Year
Total Pages202
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy