SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ प्रावर्तत । पूज्योपाध्याय-गुरुदेव - श्रीधर्मसागरजी पृथिव्या गतिशीलतां निराधारां साधयितुं महाराजानामिमां शिक्षा सम्प्राप्येमे पूज्याः दिवस-राव्योः मासस्य वर्षस्य ऋतुप्रभृतीनों शास्त्राज्ञया गुर्वाज्ञया तथा कर्तव्य-प्रेरणया प्रश्नानां समाधानदानाय परिभ्रमणस्य विविधाः सम्प्रेरिता भूत्वा स्वकीयया साधनाप्रवृत्या सह प्रयोगा अपि कृत्वा दर्शिताः । दैनिक-प्रवचनानां माध्यमेन शिक्षिससमाजस्य "ईदृशमैकं विशाल 'प्रतिप्रकृतिरूपं समक्षं स्वान् वैज्ञानिक-ज्ञानसम्पन्नान् विचारान् प्रतीक (मोडल) निर्मापितम्य, यस्याचरिणाप्रस्तोतुं प्रवृत्ताः। त्यन्तं स्पष्टतयेमे सर्वे विज्ञानस्य विसंवादा माधुनिकानां विज्ञामवादिनां मान्यतानां ज्ञातुं शक्येरन् ।" मूले स्थिता प्रान्तधारणाः कल्पमास्तथाऽपूर्णताः वार्ताया अने वृद्धौ सत्यां बई नामावश्यकता प्रति ध्यानाकर्षकानां पूज्यानां महाराजानां प्रव- पर उपस्थिताः । यत् ईदशमेक विशाल 'प्रतौं चनानि निशम्य सुज्ञजनेषु जिज्ञासा बर्द्धितुं तिरूपं । प्रतीक (मोडल) निर्मापितव्य, यस्याधारेणात्यन्त स्पष्टतयेमे सर्वे विज्ञानस्य - व्याख्यानोत्तरं केचन प्रश्ना अपि प्रस्तोतुं विसंवादा ज्ञातुं शक्यैरन् ।" प्रारब्धाः, येषां हि यथार्थानि समाधानानि एतस्मात् कारणात् पूज्योपाध्याय श्री सम्प्राप्य तथा, वस्तुतोऽस्माकमागमादिषु यल्लि- धर्मसागरजीमहाराजानां शिष्या पू. पं. श्री खितमस्ति तथा च पूज्यैर्ज्ञानि-भगवद्भिलिखितं अभयसागरजीमहाराजा गुजरात - प्रदेशस्य विद्यते, तदेव सत्यमस्ति ईदृश्यां प्रतीतो सत्याम- 'खेडा' मण्डलस्य धर्मानुरागिण्यां 'कपडवंज' पूर्वस्यानंन्दस्य सृष्टिर्भवितुं प्रावर्तत । नगर्या शास्त्रीयगण नानुसारमेकलक्षयोजनविस्तार• तेषु कतिचनेदृशाः प्रसङ्गा आयाता । येषु वतो 'जम्बूद्वीपस्य प्रतिकृतिरपे १९०४१९० प्रत्यक्षप्रयोगाणां प्रस्तुति विना बोधः स्यात्तद- इश्चमानेन पाषाण-चूर्णस्य प्रतिकं निरमापयन् , सम्भवमजायत । तथा तदाधारणांहोरात्रं कथं सम्र्पयते इति प्रयोगअत एव प्रयोग-परीक्षणस्य दिशि पू. माध्यमेन समबोधयन् । ततः परं तस्य प्रतीकस्य श्रीमहाराजैः सर्वप्रथमं शास्त्रीय – प्रमाणानुरूपं तथा तदाश्रयेण विहितस्य प्रयोगस्य वैशिष्ट्येन जम्बूद्वीपस्य मानचित्रं चित्रायितम् । सर्वैरिदमनुभूतं यत्-- तेन सहैव कानिचिद् विश्वस्य भिन्न- "वस्तुतो यदीदृशमस्मादपि विशालं तथा भिन्नानां भागानां चित्राणि सज्जोकारितानि, स्थायि-प्रतीकं जम्बूद्वीपस्य : मिमीयत किच तथा नदी-समुद्र पर्वतादीनां परिधि-ज्ञानायाङ्का तस्मिन् सर्वाण्यपि ज्ञातव्यानि स्पष्टीक्रियेस्तदा अपि लेखिताः। साम्प्रतिकानां वैज्ञानिकाना समक्ष रक्ता दीपिका NE Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005570
Book TitleJambudwip Part 04
Original Sutra AuthorN/A
AuthorVardhaman Jain Pedhi
PublisherVardhaman Jain Pedhi
Publication Year
Total Pages202
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy