SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ भासितुं प्रवृत्तः, सर्वाणि शास्त्राणि कल्पना- कुर्वन् । तेन सहैव त इदमप्यज्ञासिषु :निर्मितानि स्वीकरणस्य कथनस्य च स्वभाव "अद्य विज्ञाननाम्ना यो विज्ञानवादस्य एव सञ्जातः । प्रचारो भवति, स हि वस्तुतो भ्रान्तितेन सहैव "विज्ञानवादस्य नाम्ना प्रसृता पूर्णोऽथवा स्वार्थ-भावनया किंवाऽसूयया धारणा एव सत्या" इति प्रबोधन-प्रयासानामा- प्रेरितोऽस्ति ।" चरणेऽधुनातनः सुरक्षितरूपेण ख्यातो मानवः पृथिव्या आकारः, पृथिव्या. गतिः, प्रामुख्यं भजते। गुरुत्वाकर्षणम् , चन्द्रमसः परप्रकाशिता, ___ महो वैशिष्टयमस्मद्देशवासिनाम् !!! भारतामरीकादेशयोर्मध्ये सूर्य-प्रकाशे जाय राजनीते रङ्गे रञ्जिता जनाः स्वीय-वार्ता- मानस्यान्तरस्य रहस्य, ध्रुवप्रदेशे पाण्मासिस्वीकृतिसम्बन्ध्याग्रहं केन केन रूपेण प्रकटयन्ति ? कयोः रात्रि-दिवसयोः कारणानि भारतातद् दर्शनीय विद्यते । स्ट्रेलियादेशयोर्मध्ये जायमानस्य ऋतुभेदस्य - परं धर्म-मर्यादा-शाखरक्षा-सत्कार्य सदा- वास्तविकत्वं, चन्द्रस्य कलासु सम्पद्यमानाया चारादीनामभिवृद्धये किं वैतेषां सर्वेषां विनाशस्य न्यूनाधिकतायास्तत्त्वं, . . समुद्रस्योल्लोलप्रयासानपाकर्तुमसरा न भवन्ति। कल्लोलानां रहस्यमित्यादिकानां सुबहूनां श्रीजम्बूद्वीपयोजनाया पीठिका प्रश्नानां समाधानाय शास्त्राणामवगणनां कृत्वा . ईदृश्यां विषम परिस्थिती धर्मस्य ग्लानेर भ्रान्तधारणाः प्रस्तुवतां विज्ञानवादिनां कूटपाकरणाय तथा धर्मस्य पुनः संस्थापनायास्माकं प्रवृत्तीनां रहस्योद्घाटनाय मुनिवरा निरणैषुः ।" साधु-समुदायः प्रबुद्धः स्यात् , तथा पौन:- पू० उपाध्याय श्री धर्मसागर महाराजानां पुन्येनोपदिश्य सत्यं सत्यं मानयितुं मार्ग दर्शये- शिष्याणां पूज्य-पन्यास-श्रीमदभयसागरजीदिति स्वाभाविकमेव । महाराजानां मनो बाल्यकालादेव सत्यस्य एतदर्थ विगतेभ्यः पञ्चविंशति-त्रिंशद्वर्षभ्य संरक्षणाय तत्परतामभजत् ! दीक्षाया अनन्तरं एतत्सम्बन्धे नरन्तर्येण परिश्रमकर्तारः परमपूज्यो- परमपूज्य गुरुदेव आगमोद्धारकाचार्यदेव श्री पाध्याय-श्रीधर्मसागरमहाराजानां चरणोपा. मदानन्दसागरसूरीश्वर-महाराजानां पवित्रसका:०पू० श्रीअभयसागरजीमहाराजाः स्व- वरदाशीर्वादोत्तरं गुरुचरणयोरुपविश्यागमानामदेशविदेशानं च भौगोलिक-विज्ञानस्य गंभीर. ध्ययनकालेऽपि पू० गुरुदेवरिदमेव शिक्षितं यत्मध्ययमतुशीलनं निभाय तथा सतत-परिशील- "सत्यस्य निभृतं-स्त्रीकरणे तथा सत्यनस्य परिणनिरूपेश नानाविधतथ्यानां च गवेषणां कयने किश्च सत्यस्य प्रकाशने कदापि कृत्वा तत्र निहिताया वास्तविकताया दर्शनम- शैथिल्यं न धर्तव्यम्" Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005570
Book TitleJambudwip Part 04
Original Sutra AuthorN/A
AuthorVardhaman Jain Pedhi
PublisherVardhaman Jain Pedhi
Publication Year
Total Pages202
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy