SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ सत्यान्वेषणयात्रा उपक्रमः वर्तमान-कालिक्याः प्रजायाश्चिन्तनं पयसां पूर इव प्रतीयते । यतो हि यत्र सारल्येन वर्त्म लभ्यते स प्रवइति तस्मिन्नेव पथि । अस्याः साम्प्रतिक्याः प्रजाया विज्ञानस्य नाम्ना प्रसृतित्या बुद्धितर्कणया भौतिक सुख-सौविध्योपभोगप्रवृत्तेः कारणात् धर्म- मर्यादा - कर्तव्य - विवेकाचारेश्वर – धर्मशास्त्रागम-प्रभूतान् सर्ग - नपि ' निरर्थका ' इति कथनस्य स्वभाव एव मुखरीभूतः । सर्वसाधारणानां समग्रा जीवनसरणी: केवलं सांसारिक सुखानां वाव्यायामुत्तरोत्तरं स्पर्धमानाऽवलोक्यते । संस्कृतिमथवा सम्प्रदायं प्रत्यंश्रद्धोत्पादनस्य प्रतिस्पर्धा साम्प्रतं स्थिरत्वाय चेष्टते । साम्प्रतिको मानवः शनैः शनैरस्माकं महर्षिभिर्विरचिंतानुत्तमोत्तमसारभूतान् धर्मग्रन्थान् प्रत्ययश्रद्धाशाली भवति । भारतीयास्तिक - जगतो धर्मशास्त्रेषु वर्णिता भूगोल - स्वगोल - सम्बन्धिनी: धारणा मिथ्याः कथयित्वा तस्य निष्ठाविहीन - सम्पादनस्य प्रवृत्ति२ सर्वोपरि प्रवर्तते । भिन्न-भिन्नानां संशोधनानां नाम्ना स्वर्ग-नरक - पुण्य-पाप- आत्मपरमात्म-प्रभृतीन् सर्वान् ' निरर्थक - कल्पना ' रूपा इति कथनेऽपि सङ्कोचं न विधत्ते । अस्माकं सांस्कृतिक-सम्पदानामुदात्तं दायं स्थिरयितुं भारतदेशो ज्ञान - विज्ञानानां क्षेत्रेऽपि युगेभ्योऽग्रणीरवर्तत । Jain Education International . रुद्रदेव त्रिपाठी. दिल्ही स्वार्थस्य सामान्ये सीम्नि परिवारितस्य गृहस्थस्य प्रेरणायाः प्रबल - स्रोतोरूपाः परमार्थपथिकाः साधवो - महात्मानः स्वस्याः संयमस्य तत्त्वज्ञानस्य च साधनाया आधारेण जनजीवनं जागरूकं विधाय सन्मार्गेऽग्रे सरत्वा योत्साहयन्तोवर्तन्त तत्र नास्ति संशयावकाशः । " मत्यान्वेषणस्यास्यां यात्रायामस्माकं पूर्वाचायैरनेके पन्थानः प्रदर्शिताः, येषु-अध्यात्मचिन्तनस्य पूर्णरूपेण प्राधान्यमतिष्ठत् । ईदृशेषु मार्गेषु तादृशा अपि केचन मार्गा आसन् येषु भौतिकस्य विज्ञानस्यापि समावेशोऽभवत् । ग ‘साङ्ख्यदर्शनेन' स्पष्टरूपेण निर्दिष्टमासीत्'प्रकृतेर्वास्तविकस्य रहस्यस्य ज्ञानमेव मोक्षः' एवं कथयामश्चेत् नास्ति काऽप्यतिशयोक्तिः । विज्ञानस्यास्या धाराया एकं रूपमाधुनिका वैज्ञानिकाः कियतिचिदंशे ज्ञातुमुपाक्राग्यन्त । परं तस्मादाध्यात्मिकी दृष्टिः सर्वथा विलुप्ता, किश्च केवलं भौतिक्या भावनया स्वीयमासनं स्थिरीकृतम् । फलतः सांसारिकस्य सौविधस्य सम्प्राप्तेः प्रयासेष्वेव समस्तं जीवनं व्युत्येति । • मानवः स्वस्य चरम-परमस्य लक्ष्यस्वं दिशः स्वयं विमुखो भूत्वा भौतिकस्य सुखस्य भावावेश आस्तिकजनानामास्थां प्रहर्तुमपि सज्जो भवति । परिणामतो धर्मभावनाः कण्ठ्यं भजमानाः प्रतीयन्ते, महर्षीणां वचःसु वास्तविकताया अभावो For Personal & Private Use Only www.jainelibrary.org
SR No.005570
Book TitleJambudwip Part 04
Original Sutra AuthorN/A
AuthorVardhaman Jain Pedhi
PublisherVardhaman Jain Pedhi
Publication Year
Total Pages202
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy