________________
रागद्वेषादिचेतनभावकर्मणां, शुद्धद्रव्यार्थिक- स्य या परिणामरूपा क्रिया भवति, तया तद्व्यं निश्चयनयापेक्षया तु शुद्धज्ञानदर्शनादि- स्वा- तन्मयं भवति । त्मभावानामेव कर्ता भवति ।
अतएव जीवस्य तन्मयत्वात् तक्रिया, यद्यपि इमे ज्ञानदर्शनादिभावाः आत्मनः परिणामो वा जीवमय इत्युच्यते । या च क्रिया अभिन्नाः, तथापि पर्यायाथिकनयापेक्षया जीवेन स्वातन्त्र्येण विहिता, सैव कर्मेति । भेदात्मकत्वाद् भिन्ना अपि भवन्ति ।
अतश्च आत्मनो रागादि-विभावपरिणामरूपया अत आत्मा स्व-ज्ञानदर्शनादीनां कथञ्चित् आत्मक्रियया यत् तन्मयत्वं, तदेवास्य भावकर्म । कर्ता तिष्ठति । ७
अस्मात् कारणादेवात्मा भावकर्मणामेव कर्ता यदा च छद्मवस्थायां शुभ-अशुभ- सिध्यति, न तु द्रव्यकर्मणाम् । काय-वाङ्-मनोयोग-व्यापाररहितेन शुद्धस्व
- पुद्गलस्य यः परिणामः स पुद्गल एव । भावेन जीवः परिणमति, तदा अनंतज्ञान-सुखादि
परिणाम-परिणामिनोः एकत्वात् , परिणामिनः शुद्धभावानां भावनारूपेण विवक्षितेन एकदेश
परिणामकर्तृत्वाच्च । सर्वव्याणां परिणामरूपशुद्धनिश्चयनयेन कर्ता भवति ।
क्रियया तन्मयत्वात् , पुद्गलपरिणामोऽपि पुद्मुक्तावस्थायां तु शुद्धनिश्चयनयेन अनंत
गलक्रिया । या च क्रिया, सब कर्म । अतः । .. ज्ञानादिशुद्धभावानामेव कर्ता भवति ।
पुद्गलस्यापि स्वातन्त्र्येण कतृत्वात् पुद्गलद्रव्यअत्र शुद्धाशुद्धभावानां यत्परिणमनं, तस्यैव
कर्मरूपपरिणामानामेव कर्तत्वम् , न तु जीवभावजीवे कर्तृत्वं ज्ञेयम् , न तु हस्तादिव्यापाररूप
कर्मरूपपरिणामानाम् । परिणमनस्य । यतो हि नित्यो, निरञ्जनो, निष्क्रियश्च य आत्मस्वरूपः, तद्भावनारहितो
इत्थं पुद्गलस्यैव पुद्गलरूपद्रव्यकर्मणां यो जीवः, तस्मिन्नेव कर्मादीनां कर्तृत्वम् । अर्थात्, कतृत्वात्
HTML कर्तृत्वात् , आत्मनि द्रव्यकर्मणां कर्तृत्वं न आत्मा व्यवहारेण पुद्गलकर्मणां, निश्चयेन व्यवतिष्ठते"। चेतन-कर्मणां, शुद्धनयेन च शुद्धभावानामेव ' आत्मनः भोक्तृत्वम् । कर्ता तिष्ठति ।
आत्मा व्यवहारापेक्षया सुख-दुःख-रूपपरिणाम-परिणामिनोः परस्परं अभेदात् , पुद्गलकर्मफलानां भोक्ता अस्ति । निश्चयेन तु परिणामी एव स्वपरिणामानां कर्ता भवति । चेतनभावस्यैव भोक्ता ।
भतो जीवस्य यः परिणामः सः जीव एव । स्वशुद्धात्मज्ञानाद् यो यः पारमार्थिकसुखा. जीवपरिणामस्य जीवक्रियात्मकत्वात् । यस्य द्रव्य- मृतरसः, तमभुञ्जानो य आत्मा स उपचरिता. ७. अध्यात्मकमलमार्तण्डे-३।१३ ८. बृहद्र्व्यसंग्रहे-८ ९. प्रवचनसारे-२॥३० १०. समयसारे-१०२ ११. समयसारे-१०३ १२. प्रवचनसारे-२/७५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org