________________
सद्भूतव्यवहारनयापेक्षया इष्ट–अनिष्टपञ्चे- रक-मारणान्तिक-तैजस-केवलीति-समुद्घातान्द्रियविषयोत्पन्नं सुखं दुःखं च भुङ्क्ते । धवस्थासु न देहप्रमाणः तिष्ठति । __ एवमेव अनुपचरितासदभूतव्यवहार- आत्मनः गुरु-लघुदेहप्रमाणता अनुपचरिनयापेक्षया अन्तः सुखदुःखोत्पादक द्रव्यकर्मरूपं तासद्भूतव्यवहारनयापेक्षया एव अस्ति । साता-असातोदयं भुङ्क्ते ।
निश्चयनयेन तु लोकाकाशप्रमाण-असं. ___शुद्धनिश्चयेन तु परमात्मस्वभावस्य यत्
ख्येयप्रदेशप्रमाणोऽयमात्मा ।" सम्यक् श्रद्धानं ज्ञानमाचरणञ्च तदुत्पन्नमविनाशि
अर्थात् स्वसंवित्तिसमुत्पन्नकेवलज्ञानावआनन्दरूपैकलक्षणं सुखामृतं भुङ्क्ते ।
स्थायां ज्ञानापेक्षया व्यवहारेण लोकव्यापक
आत्मा तिष्ठति । . . . स्वदेहप्रमाणत्वम् ..
एवमेव पञ्चेन्द्रियाणां मनसश्च' विकल्पदेहे ममत्वमूलककारणेषु आहार-भय- रहिते समाधिकाले आत्मज्ञानरूपे ज्ञाने विद्यमाने मैथुन-परिग्रहादिसमस्तरागादिविभावेषु आस- सत्यपि बाह्यविशेषरूपेन्द्रियज्ञानाभावात् जडः तितया, निश्चयेन स्वदेहाद् भिन्नस्य केवलज्ञाना- अपि आत्मा स्वीकृतः । धनन्तगुणराशितोऽभिन्नस्य आत्मशुद्धस्वरूपस्य तदा आत्मनो राग-द्वेषादिविभावपरिणामअप्राप्तितया च जीवेन यन्नामकर्म उपार्जितं, शून्यत्वात् तस्मिन् शून्यत्वमपि अस्ति । सदुदयाद् यत्सूक्ष्म-स्थूलदेहप्राप्तिः, तत्प्रमाणः ____ यच्च आत्मनः अणुमात्रशरीरत्वम् तदत्रोआत्मप्रदेशोपसंहार-प्रसर्पणस्वभावाद् देहप्रमाणो सेधघनाङ्गुलस्य असंख्येयभागमात्रं लब्ध्यभवति ।
पर्याप्तसूक्ष्मनिगोदशरीरमेव गृह्यते, न तु पुद्गलयथा खलु प्रदीपो बह्वायामिते प्रकोष्ठे परमाणुः । प्रतिष्ठापितः सन् तत्प्रकोष्ठस्थितान् सर्वान् अत्र गुरुपदेन एकसहस्रयोजनपरिमाणस्य अपि पदार्थान् यथा प्रकाशयति, तथैव अत्यन्ते महामत्स्यशरीरस्य, मध्यमेन च मध्यमशरीराणामेव मल्पायामितेऽपि प्रकोष्ठे, पात्रे वा प्रतिष्ठापिते
ग्रहणं क्रियते । सति, तदल्पपात्र-प्रकोष्ठस्थितान् पदार्थान्
इत्थम् अयं जीवः, व्यवहारेण समुद्घातं
बिना संकोच-विस्ताराभ्यां गुरुलघुदेहप्रमाणः, प्रकाशयति ।
निश्चयेन च लोकप्रमाणासंख्यातप्रदेशधारको . तद्वदेव आत्मा अपि स्थूलशरीरस्थितः सन् विद्यते । प्रसर्पणस्वभावात् तद्देहप्रमाणः । सूक्ष्मशरीर- संसारित्वं सिद्धत्वञ्च स्थितश्च उपसंहारस्वभावात् सूक्ष्मशरीरप्रमाणो
द्रव्ये खलु भाववत्यः क्रियावत्यश्च द्विविधाः भवति, किन्तु वेदना-कषाय-वैक्रिय-आहा- शायः तिष्ठन्ति । ... १३. प्रवचनसारे-२।४४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org