________________
२४
अस्याः समयस्त्रयोदशी शतीति मन्यते । एवं किल केवलमूनाशीतिपृष्ठेषु गणितस्य अस्यां ९०० गाथाभिः 'कर्मभूमिः भोगभूमिः पूर्णाः प्रक्रियाः सरसायां शैल्यां बोधनस्य प्रयासोआर्यानार्यदेशाः, राजधान्यस्तीर्थङ्कराणां पूर्व ऽस्मिन् साध्वी-लाभश्रीमहाभागाभिः कृतस्तथा मतानि, माता-पिता, स्वप्न-जन्मादिः, कल्कि- शा. कुंवरजीआणन्दजीमहोदयेन शोधनं परिवर्धनं शक-विक्रमाणां कालगणना, दश निवाः, ८४ कृत्वा वि. १९८३ संवत्सरे भावनगरात् लक्षयोनयस्तथा सिद्धा' इस्थं विभिन्ना विषया प्रकाशितः । वर्णिताः सन्ति । आचार्यश्रीमाणिक्यसागरसूरि- २२-जम्बूद्वीपः (हिन्दीभाषात्मको दिगम्बररचिता संस्कृतच्छायाप्यस्या उपलभ्यते । ग्रन्थः ) १९-जम्बूद्वीप-प्रज्ञप्तिका
___आर्यिकारत्न-श्रीमती. ज्ञानमतीमातुरियं महोपाध्याय-पुण्यसागरस्येयं कृतिः कृतिर्जम्बूद्वीपस्य सामान्यवर्णन-षट्रंकुलाकुल१५८८ ई. वत्सरे राजस्थानस्य जैसलमेरनगरे
षट्सरोवर-भरतक्षेत्र-हैमवतक्षेत्र-हरिक्षेत्र-विदेहनिर्मिताऽभवत् । विषयश्चास्याः कृतेर्नाम्नैव
क्षेत्र - रम्यकक्षेत्र हैरण्यवतक्षेत्र – ऐरवत-- क्षेत्राणां स्पष्टोऽस्ति ।
तथा तेषु विद्यमानानां पर्वतनदी-कूट-देव
देवीनां स्वरूपं दिगम्बरसम्प्रदायस्य मान्यतानुसारं २०-जम्बूद्वीप-प्रज्ञप्ति-टीका
व्यवस्थितरूपेण प्रस्तौति । क्षेमेन्द्रकीर्तः शिष्यः श्रीसुरेन्द्रकीर्तिः
प्रत्येको विषयश्चित्रमाध्यमेन बोधनार्थ प्रदासन् १७८६ ई. वर्षे संस्कृतभाषयाऽस्य
स्प यास्य निर्माणमतीव महत्त्वपूर्णम् । अत्र स्वसम्प्ररचनामकार्षीत् ।
दायमनुराध्य गणितस्य साम्प्रतिकमानेनापि स्पष्टी२१-जैनगणित-विचारः (गुजराती) करणं दत्तम् । तालि कारूपेणायाम-विस्तारोच्चता
जैनशास्त्रेषु चत्वार्यनुयोगेष्वेको गणितानुयो- -मूल-मध्यमान्त्य-प्रभृति-गणना प्रस्तुत्या सर्वेऽस्ति । तस्मिन्नष्टविधानि गणितानि विद्यन्ते । ऽपि पाठकाः सारल्येन कठिनमपि विषयमिमं एतानि यः साधयति स गणितप्रक्रियायां काठिन्यं ज्ञातुमर्हन्ति । ७४ पृष्ठात्मिका पुस्तिकेयं 'दिगम्बनानुभवति । एतल्लक्ष्यं मनसि निधायास्य पुस्त- रजैन त्रिलोकशोधसंस्थान हस्तिनापुर मेरठ) तः कस्य रचनाऽभूत।
प्रकाशिता। ____ अस्मिन् १-परिधि-२-गणितपद-२इषु- २३-जैन-ज्योतिर्लोकः ३-जीवा-४-धनुःपृष्ठ-५-बाहा-६-विचार- वीरज्ञानोदय ग्रन्थमालाया द्वितीय-पुष्परूपेण ७-घनगणितानि तथा ९-पुष्करार्घद्वीप सम्ब- प्रकाशन प्राप्ता रचनेयमपि 'विदुषीरत्न-आर्यिकान्धिविचार-१०-जम्बूद्वीपस्य सूर्य-चन्द्रसम्बन्धि श्रीमती ज्ञानमती महामती महाभागा' या उपदे-विचाराश्च प्रतिपादिताः।
शेभ्यः श्रीमोतीचन्द्रजैनेन सङ्कलिता ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org