________________
लिखितं यदयं लोकविभागस्यैव रूपान्तरभूतः संक्षेप इति । अत्र २२३० श्लोकाः सन्ति । एकादश - विभागेषु जम्बूद्वीपादीनां वर्णनानि सन्ति । अन्तिम भागो मोक्षाख्योऽस्ति । तिलोय - पण्णत्ति - आदिपुराणादीनामुद्धरणाधारेणास्य कालः ११ तमा शती कल्पते ।
१४ जंबुद्दीव - पण्णत्त-संग्रहो ( दिगम्बरग्रन्थः) श्रीबलनन्दिनः शिष्यस्य श्रीपद्मनन्दिन इयं कृतिः । अस्या रचना - कालः प्राय एकादशी शती मन्यते ।
अस्मिन् प्रन्थे - उपोद्घातः, १ - भरतैरावतवर्ष- २ - शैल - नदी - भोग- भूमिं ३ - सुदर्शन (मेरु पर्वत) ४ - मन्दिर - जिनभवन ५- देवोत्तरकुरू ६ -कक्षा विजय- ७-८- पूर्वादि - विदेहयुग्म - ९ लवण समुद्र - १० - द्वीप - सागर ११ - अध ऊर्ध्व - सिद्धलोक १२ - ज्योतिर्लोक प्रमाण - १३ परिच्छेदादि - त्रयोदशोदेशकानि सन्ति, अयं संग्रहः २३७९ गाथासु पूर्णतामगात् ।
'तिलोय - पण्णत्ति' - ' त्रिलोक - सार' - 'मूलाचार'–प्रभृति-ग्रन्थानां बहुवीभिर्गाथाभिः सहास्य सङ्ग्रहस्य गाथानां साम्यं परिलक्ष्यते ।
श्रीनन्द बहुश्रुतो विद्वानासीत् । एतेन स्वस्य परिचय 'गुणगण कलितः ' 'त्रिदण्ड-रहितः ' तथा 'त्रिशल्य - परिशुद्ध' इति लिखित्वा दत्तः । अस्य निर्माण कोटा - राजस्थानस्य 'बारां ' नामक ग्रामे दशम्यां शताब्द्यामभूत् ! एतत्पुस्तकस्य प्रकाशनं जैन - संस्कृति संरक्षक - सङ्घ- सोलापुर (महाराष्ट्र) तो वि २०१४ संवत्सरे समभवत् ।
Jain Education International
१५ क्षेत्र - समास - वृत्तिः
श्रीहरिभद्रसूरेः रचनात इयं वृत्तिरन्या विद्यते । अस्या निर्माणं श्रीमता विजयसिंहेन पाली (राजस्थान) नगरे चतुर्दश्यां शत्यां विहितम् । विषयस्तु नामानुरूप एव । १६- चन्द्रविजय - प्रबन्धः
मालव- प्रदेशस्य शासकस्य होशंगगोरीनामकस्य प्रधानमन्त्रिणः श्रीमण्डनकवेरियं कृतिरस्ति । अस्य रचना - तिथि: सं. १५०४ अस्ति ।
अस्मिन् ग्रन्थे चन्द्रमसो युद्धं तथाऽन्ते चन्द्रविजयस्य वर्णनं विद्यते । एतन्माध्यमेन चन्द्र - विषयको विचारोऽत्र कविनोपस्थापितः । १७ - लोकनालिका - द्वात्रिंशती ( प्रकरणम् )
श्रीधर्मघोषसूरि - विरचितेयं द्वात्रिंशिका सामान्याध्येतणां कृते संक्षेपेण लोकस्वरूपं बोधयितुमत्युत्तमा विद्यते ।
अस्यां लोकस्याकृति - स्वरूपं कीदृशं ? कथं चतस्योत्पत्तिर्भवतीति द्वात्रिंशत्या गाथाभिरतीव स्पष्टतया संग्रहः प्रकटितः ।
प्रत्येकं गाथाया अधस्तात् संस्कृत-भाषायां व्याख्यानमपि विद्यते । 'आत्मानन्द - प्रन्थरत्नमाला' यास्तृतीय रत्न रुपेणास्याः प्रकाशनं १९६८ 'वैक्रमवत्सरेऽभवत् ।
१९ विचार - सार-प्रकरणम्
आचार्यश्री देवसूरेः शिष्यस्याचार्य श्रीप्रधुमनसूरेरियं कृतिरस्ति ।
For Personal & Private Use Only
www.jainelibrary.org