________________
खण्डाधिकार ४ - कालोदधिसमुद्राधिकार ५- ८-मण्डल-प्रकरणम् पुष्करार्धदीपाधिकार ६-अवशिष्टप्रकीर्णाधिकारा- पण्डित-विनयकुशलरचिते स्वोपज्ञवृत्तिदिषु षट्स्वधिकारेषु जम्बूद्वीपादिसमुद्रैस्तस्मिन् सहितेऽस्मिन् प्रकरणे सूर्य-चन्द्रादि-मण्डलानां वर्तमानैः क्षेत्रवर्षधर पर्वतैर्महानदीभिर्वीपसमुदाणां बहवो विषयाः नवनवति-९९ गाथासु प्रस्तुताः । वेदिका भिस्तिर्यक्लोके वर्तमानैश्च शाश्वतपदाथैः .
- अस्मिन् 'जीवाजीवाभिगमसूत्र' स्य तथा सम्बद्धानां दैर्ध्य–विस्तारोन्नत्य-गाम्भीर्यादीनां
श्रीमुनिचन्द्ररचितस्य 'मण्डल-विचार-कुलक' प्रमाणैः सह वर्णनं विहितम् ।
स्य गाथानामुपयोगेन सहैव भिन्न-भिन्नागमेषु ____ अस्य गूर्जरभाषान्तरं श्रेष्ठिवर्यनानचन्द्रात्म- वर्णितानां प्रकीर्णानां मण्डलसम्बन्धिनीनां गाथाजेन पं. चन्दुलालभ्रात्रा कृतम् । ' श्रीकुमुद नामप्युपयोगो विहितः। चन्द्र जेसीगंभाई वोरा (एडवोकेट), ५,१/ए
एतेन सहैव ग्रन्थकारः स्वोपज्ञवृत्तौ जिनापङ्कज सोसायटी, सरखेज रोड, अहमदाबाद-७'
गमोपाङ्ग-प्रकरणादि-ग्रन्थेषु समागतानां मण्डलस्थलत एतस्य प्रकाशनमभूत् ।
___ सम्बद्धानां विचाराणामुत्तमविचाराणामपि प्रस्तुति ७-श्रीक्षेत्रलोक प्रकाशः (श्रीलोक प्रकाशः) व्यदधात् । अतोऽस्य महत्त्वं द्विगुणितमभूत । . महोपाध्याय-श्रीकीर्तिविजयशिष्य-महो- अस्य प्रकाशन श्रीजैन आत्मानन्द सभापाध्याय-श्रीविनयविजयगणिभिः श्रीलोक- भावनगर' तः ई. सन् १९२२ वर्षे सजातद् । प्रकाशस्य विरचनं कृतम् । . .
९-जम्बूद्वीप-समासः ____ अस्मिन् चत्वारो भागाः सन्ति, तेषु
आचार्यश्री उमास्वातिविरचितेऽस्मिन् द्वितीयो भागः 'क्षेत्रलोक प्रकाश' नाम्ना ख्यातः।।
संक्षिप्ते ग्रन्थे चत्वार्याह्निकानि सन्ति । द्वादशतः सप्तविंशतितमं सर्ग यावत् क्षेत्रसम्बद्धानां सर्वेषां विषयाणां क्रमशो ज्ञानं वितरन्नयं ग्रन्थ
येषु प्रथमाहिके-भरतक्षेत्रसंक्षेपः, हिमवएकरूपेण सर्वाङ्गसम्पूर्ण विवेचनं प्रस्तौति । मध्ये त्संग्रहः, हैमवतसमाहारः, महाहिमवत्समाहारः, मागमानां प्रामाणिकं मूलरूपं प्रस्तुवन्नयं ग्रन्थः हरिवर्षक्षेत्रसमासः, निषधोद्धारः, नीलगिरिसंस्कृतभाषात्मकश्लोकैः क्षेत्र-स्वरूपं ख्यापयति । समासः, रभ्यक-रुक्मि-हैरण्यवद्-शिखरिअस्यान्यस्मिन् भागत्रये १-द्रव्यलोक २- ऐरावताश्चेति वर्णनं विहितम् ।। काललोक ३-भावलोकानां विस्तृतं वर्णनमस्ति । द्वितीय आह्निके मेरु-वक्षस्कार-उत्तरकुरु
अयं ग्रन्थः पत्राकारेण 'देवचन्द लालभाई जैन विजयानां संक्षेपो विद्यते । तृतीयाहिके लवणोपुस्तकोद्धारस्य ग्रन्थाङ्क ७४ तमे क्रमे मुद्रितः। दधि-धातकी-कालोदधि – पुष्कर - नन्दीश्वर ततः परं गूर्जर भाषानुवादसहितोऽपि सम्मुद्रितः। द्वीपानां संक्षेपः प्रस्तुतः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org