________________
"उत्पद्यन्ते विलीयन्ते दरिद्राणां मनोरथाः।" सृष्ट्या सहाय्यात्मभावः साधित आसीत् । तत तथैव
एव जैनदर्शने तेषां वचांसि वास्तविकी वैज्ञानिकतां "उत्पद्यन्ते विलीयन्ते वैज्ञानिक-मनोरथाः।" वहन्ति । अस्या वैज्ञानिकताया मूले सर्वज्ञता इत्यपि वक्तुं शक्यते । इति ।
सर्वतोमुखेन विकसिता विद्यते । 'आत्मविकास___ अत्र विषये वैज्ञानिकम्मन्यानां हठवादिता स्योर्ध्वदिशं प्रति सम्यक् प्रकाश-विस्तारकं विज्ञानं विडम्बनामेवाहति । यतस्ते शास्त्रेषु न विश्वसन्ति, वस्तुतो विज्ञानमस्तीति' प्रतीत्या धर्ममार्गे विहस्तां धर्म-कर्मणां महत्त्वं न स्वीकुर्वन्ति, आत्मानुमानेन जैनागमानां लोक-संस्थिति-विज्ञानमपि पूर्ण पश्यन्ति, छन्दोऽनुरोधेन प्रचलन्ति, भौतिकज्ञान महत्त्वं धारयति । मेव च सार्वभौमं ज्ञानमाकलयन्ति । तदेतत् स्पष्टमेव
.. सत्यप्येवं विज्ञान-शब्दान्तर्वर्तितो 'वि' सर्वमसाफल्यद्योतकमिति कस्मै किमुच्येत !
उपसर्गस्य विशिष्टरूपमर्थ परित्यज्य वि=विपरीतनायं स्थाणोरपराधः
मित्यर्थमात्मसात्कृत्य विपरीतज्ञानसम्पादनरता प्रत्येकं धर्मग्रन्थेषु विश्वस्य संरचनाया उद्- विज्ञानवादोपासका यदि शास्त्रीयं सत्यं न परिभव-विकास-गति प्रभृति-विषया अप्याध्यात्मिक
चिचीषन्ति चेद् कथनीयमेव 'नायं स्थाणोरपज्ञानेन सह चर्चिताः सन्ति । अध्यात्मज्ञानस्यैको
राध' इति । भागो विज्ञानरुप' इति निर्दिश्य तत्र तत्राचार्यैविमर्शाः कृताः । तद्धि विज्ञानं शास्त्रसम्मतमिति
लोकस्वभाव-भावना जम्बूद्वीपश्च घोषयित्वाऽतीन्द्रियपदार्थानां विषये समुत्पद्यमा. सुख-शान्ति-प्राप्तौ वैकल्यमनुभवता नानां सर्वेषां प्रश्नानां समाधानान्यपि प्रस्तुतानि। जीवानां मोक्षाय कृपालुभिस्तीर्थकरपरमात्मभितानि त्रिकालाबाधितानि सन्ति वास्तविकं सत्यं धर्मतीर्थस्य प्रवर्तना-पूर्वकं बोधितं यत्-"ये जीवाः प्रस्तुवन्ति, रहस्यं स्फुटयन्ति, जटिलतां सुख शान्ति च कामयन्ते तैः स्वात्मसु मोक्षाभिश्लथयन्ति च ।
लाषरूपः संवेगमावस्तथा पुद्गलजन्य-सुखानि अध्यात्म-विज्ञानेनानुप्राणितेषु जैनागमेषु प्रत्युद्वेगभावरूपो निर्वेदः सेवनीयः ।" इत्थभगवता महावीरेण ज्ञानमार्गे जगज्जीवविषये- मात्मनि संवेगभावोद्बोधाय द्वादश-भावनानां ऽतिविस्तरेण तात्त्विकपद्धत्या विचारितं विद्यते, भावना अपि तत्र निर्दिष्टाः । एतासु भावनासु सहैवानेन मानवजीवने सुख-दुःखानां कारणानि लोकस्वभाव-भावनाऽप्यावश्यकी । विचार्य बन्ध-मोक्षयोः स्थित्या साकं मोक्षोपल- लोकस्वभाव-भावना च लोकस्वरूप-ज्ञानं ब्धिसाधनान्यपि गहनरूपेण प्रदर्शितानि सन्ति । विना सर्वथाऽसग्भविनी । लोकशब्दश्च जगत्
___ श्रीमहावीरपरमात्मना मानव-पशु-पक्षि- जनसमुदाय-क्षेत्राणामर्थ बोधयति । पाताल. वनस्पति-प्रभृत्यतिरिक्तं पृथ्वी-जलादि-जड- लोकोलोकादयस्तथा षड्द्रव्यात्मक-धर्मास्ति.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org