________________
VO
जम्बूद्धीपस्य शास्त्रीय स्वरूपं
तन्निर्माण योजना च ले० पूज्योपाध्यायश्री धर्मसागरजी म. शिष्याणुः
मुनिराज-पं०-श्री अभयसागरः
eron
MEAOSH
LANATANAMATY
MAdt.dodotANDANATANDANATATEMEDY NANANAINAANAATANATANAINIK
ANANTARAANAVALETAL
A
कस्मै किमुच्येत ?
प्रयासेषु विज्ञानमार्गानुयायिनो मानव-सुलभमानव-बुद्धेर्विकास-समकालमेव तस्यां दोषवशात् स्वल्पज्ञानाच्चाद्यापि वास्तविक तत्त्वं बुद्धौ नैकविधाः प्रश्नाः समुपस्थिताः । तेषु प्रश्नेषु ज्ञातुं नाशकन् ,केचिदारम्भशूराः कियति दूरे गत्वा केचनान्तरङ्गभूताः परे च बाह्यभूता अभूवन् । श्रान्ताः, परे मध्येमार्ग भीताः, अन्ये परिश्रम्यापि अन्तरङ्ग-प्रश्नानामुत्तराणि निरन्तरमीश्वर-चिन्त- पारं न प्राप्ताः, अपरे भूयो भूयो विध्नैः परिहन्यनेनाध्यात्मिकतत्त्वज्ञानेन समाधानं प्राप्तानि । बहि माना विमार्गगामिनः सञ्जाताः । इत्थं नश्वरशरीरङ्ग-प्रश्नानामुत्तराणि द्वाभ्यां मार्गाभ्यां समाधातुं राणां सत्यमार्गभ्रष्टानां विशिष्टज्ञान-प्राप्तयेऽभिप्रयत्ना आहिताः । तत्र प्रथमो निष्कण्टकः पन्था लाषुकाणां कथाऽद्यापि साम्प्रतमपि न समाज्ञानमार्ग आसीत् द्वितीयश्च विज्ञानमार्ग इति । प्तिमिता । मन्ये ! यत् तस्याः कथाया अन्तं
- पृथ्वी-सूर्य-चन्द्र-धन-वनस्पति-वह्नि- कदापि भविष्यत्यपि नैव । यतो हि तेषां मार्गों प्रभृति-प्राकृतिक सम्पदां किं मूलमिति प्रश्नन नास्ति वास्तविकः । सहैव समस्तस्यापि बाह्यविश्वस्य संरचना केन
____ अत-एव यदद्य ज्ञातं तद् श्वः परिवर्तितं, विहिता ? कथं कृता ? कस्मै हेतवे कृतेति ज्ञानायापि
यद् ह्यो वीक्षितं तत् परश्वो न जाने क्व गतम्, तत्परता समुद्भूता । ज्ञानमार्गानुयायिनस्तत्रान्तः
एषा परम्परा प्रचलत्येव । न कोऽपि निश्चितमस्फुरण पाऽऽन्तरचेतनयाऽनुभूत्या पर्येषणया चाव
वेदीत् न कोऽपि वेत्ति न वाऽग्रेऽपि वेत्स्यतीति श्यकं ज्ञातव्यं ज्ञातवन्तः । यदुपयोगि ज्ञानमासीत्
प्रत्ययः । तत् संगृह्य परिष्कृत्य च शास्त्रेषु लोकोपकाराय प्रकाशितवन्तः ।
क्षणभङ्गुराणां जीवनं कर्म मनोरथाश्च ___ परं विज्ञान-माध्यमेन समस्तानामुपयुक्तानां दरिद्राणामिव क्षणभङ्गुरा एव भवन्ति । अत प्रश्नानां विशिष्टज्ञान-विज्ञान-प्राप्तये विहितेषु एवोच्यते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org