SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ વ્યાખ્યાન ત્રીજું : જીવનધર્મી રાજનીતિની સંસ્કૃતિરક્ષકતા शेषमहोरात्रभागम् अपूर्वग्रहणं गृहीतपरिचयं च कुर्यात् । अगृहीतानामाभीक्ष्ण्यश्रवणं च । अर्थ. १.५.१५ ८. ११. सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ १२. गुणानां वा विशालानां कर्मणां चैव नित्यशः । कर्तारः सुलभा लोके विज्ञातारस्तु दुर्लभाः ॥ ८. मर्यादां स्थापयेत् आचार्यानमात्यान् वा य एनमपायस्थानेभ्यो वारयेयुः, छायानालिकाप्रतोदेन वा रहसि प्रमाद्यन्तमभितुदेयुः । - अर्थ. १.७.८ १०. तमाचार्यं शिष्यः पितरं पुत्रः भृत्यस्स्वामिनमिव चानुवर्तेत । अर्थ. १.१.२० १४. रक्षति । अष्टाध्यायी ४.४.३३ १५. नगरात्कुत्सनप्रावीण्ययोः । १६. (१) (२) स्वप्नवासवदत्तम् ४.९ १३. आकरकर्मान्तद्रव्यहस्तिवनव्रजवणिक्पथप्रचारान् वारिस्थलपथपण्यपत्तनानि च निवेशयेत् । अर्थ. २.१.१९ - १८. राजन्दुधुक्षसि यदि क्षितिधेनुमेतां तेनाद्य वत्समिव लोकममुं पुषाण । तस्मिंश्च सम्यगनिशं परिपोष्यमाणे नानाफलैः फलति कल्पलतेव भूमिः ॥ Jain Education International - अष्टाध्यायी ४.२.१२८ तथापीदं शश्वत्परिचितविविक्तेन मनसा जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव ॥ अभिज्ञानशाकुन्तलम् ५.१० B अभ्यक्तमिव स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् । बद्धमिव स्वैरगतिर्जनमिह सुखसङ्गिनमवैमि ॥ खे ४, ५.११ [અર્થ : (૧) તો પણ કાયમ એકાંતથી પરિચિત મનને કારણે લોકોથી ઊભરાતા આ નગરને આગથી ઘેરાયેલા ઘર સમાન માનું છું. (૨) જેમ ન્હાઈ ચૂકેલ તેલમાલિશ કરીને બેઠેલાને, સ્વચ્છ જન અસ્વચ્છને, જાગી ગયેલો સૂતેલાને, મોકળી ગતિવાળો બંધન પામેલાને જુએ, તે રીતે અહીં સુખના વળગણવાળા મનુષ્યને જોઉં છું.] १७. दुखो ५२ [2.5. २. १८. दिवसे पञ्चरात्रे वा बन्धनस्थान् विशोधयेत् । कर्मणा कायदण्डेन हिरण्यानुग्रहेण वा ॥ अपूर्वदेशाधिगमे युवराजाभिषेचने । पुत्रजन्मनि वा मोक्षो बन्धनस्य विधीयते ॥ भ. गीता ३.३३ - - - अर्थ. २.३६.४६, ४७ ३४८ नीतिशतकम् ४६ For Personal & Private Use Only www.jainelibrary.org
SR No.005552
Book TitleKautiliya Arthashastra Darshanik Sanskrutik Parikshan
Original Sutra AuthorN/A
AuthorNitin R Desai
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages374
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy