________________
૧૩૬
કૌટિલ્ય ‘અર્થશાસ્ત્ર' : દાર્શનિક-સાંસ્કૃતિક પરીક્ષણ
४४. कर्षकप्राये तु दुर्गव्यसनम्, आयुधीयप्राये तु जनपदे जनपदव्यसनमिति । - अर्थ. ८.१.३२ ४५. धर्मश्च व्यवहारश्च चरित्रं राजशासनम् ।।
विवादार्थश्चतुष्पादः पश्चिम: पूर्वबाधकः ॥ - अर्थ. ३.१.३९ ४६. राजन्दुधुक्षसि यदि क्षितिधेनुमेतां
तेनाद्य वत्समिव लोकममुं पुषाण । – नीतिशतकम् <ts ४६A (दोनो सुं८२ उत्तरार्ध माम छ : तस्मिश्च सम्यगनिशं परिपोष्यमाणे नानाफलैः फलति कल्पलतेव भूमिः ॥ અર્થ : અને એ પ્રજાને રાત-દિવસ સારી રીતે પોષવામાં આવે, તો ઇચ્છિત આપતી વેલ એવી કલ્પલતાની જેમ ભૂમિ જાતજાતનાં સુફળો નિપજાવી આપે છે.) निराश्रयत्वाद् ग्रामाणां, क्षेत्राभिरतत्वाच्च पुरुषाणां – कोशविष्टिद्रव्यधान्यरसवृद्धिर्भवतीति । -
अर्थ. २.१.३५ ४८. त्रयोऽभियोक्तारो धर्मलोभासुरविजयिन इति । तेषामभ्यवपत्त्या धर्मविजयी तुष्यति ।
तमभ्यवपद्येत परेषामपि भयात् । - अर्थ. १२.१.१०-१२ ४८. मी प्रथम व्याध्यान टि. १७.
४७.
000
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org