________________
२७०
न्यायावतार 10
निमित्तमास्कन्दति शब्दप्रवृत्तौ योऽभिप्रायः स समभिरूढः । अयं हि पर्यायशब्दानां प्रतिविभक्तमेवार्थमभिमन्यते, तद्यथा-इन्दनादिन्द्रः, परमैश्वर्यमिन्द्रशब्दवाच्यं परमार्थतः, ३५ तद्वत्यर्थे पुनरुपचारतो प्रवर्तते, न वा कश्चित् तद्वान्, सर्वशब्दानां परस्परप्रविभक्तार्थप्रतिपादकतया आश्रयाश्रयिभावेन प्रवृत्त्यसिद्धेः । एवं शकनाच्छक्रः, पूरणात् पुरंदर इत्यादि भिन्नार्थत्वं सर्वशब्दानां दर्शयति, प्रमाणयति च-पर्यायशब्दा विभिन्नार्थाः, प्रतिविभक्तव्युत्पत्तिनिमित्तकत्वात्, इह ये ये प्रतिविभक्तव्युत्पत्तिनिमित्तकास्ते ते भिन्नार्थाः, यथा इन्द्रघटपुरुषादिशब्दाः, विभिन्नव्युत्पत्तिनिमित्तकाश्च पर्यायशब्दा अपि, अतो भिन्नार्था इति । यत्पुनरविचारितप्रतीति
-न्यायश्भिજે અભિપ્રાય શબ્દની પ્રવૃત્તિમાં વ્યુત્પત્તિનિમિત્તનો આશ્રય લે છે, તે સમભિરૂઢનય કહેવાય છે. આ નય પર્યાયવાચી શબ્દોને વિષે પણ, ભિન્ન વ્યુત્પત્તિનિમિત્તના આધારે ભિન્ન પદાર્થોને જ સ્વીકારે છે, नहीं 3 शनयनी ४म में अर्थन. ४ इन्दनादिन्द्रः, ५२भैश्वर्य होवाना २५ ईन्द्र छे. પારમાર્થિક રીતે ઈન્દ્ર શબ્દ દ્વારા વાચ્ય પરમૈશ્ચર્ય છે, છતાં પણ પરમૈશ્ચર્યવાળા એવા વ્યક્તિમાં ઈન્દ્ર શબ્દનો પ્રયોગ ઉપચારથી થાય છે. અથવા તો પરઐશ્વર્યવાનું એવી કોઈ વ્યક્તિ, તે શબ્દથી અભિધેય નથી, કેમ કે ઐશ્વર્ય અને ઐશ્વર્યવાનું એ બન્ને જુદા શબ્દો, જુદા અર્થોને જ જણાવે, તેથી આશ્રયઆશ્રયી ભાવથી શબ્દની પ્રવૃત્તિ ન થઈ શકે. શબ્દોનું આ પ્રમાણેનું જ સામર્થ્ય હોવાના કારણે, शकनात् शक्रः, पूर्दारणात् पुरंदरः, दि. शक्तिशाणी डोवाना ॥२५ श तथा दैत्याना नरोने નષ્ટ કરનાર હોવાથી પુરંદર વગેરે શબ્દો, ભિન્ન વ્યુત્પત્તિનિમિત્તક હોવાથી, ભિન્ન અર્થને જ જણાવે छ. तसो पोताना भतनी स्थापना भाटे मा प्रभाए। मापे छ:- पर्यायशब्दाः विभिन्नार्थाः प्रतिविभक्तव्युत्पत्तिनिमित्तकत्वात् । पर्यायवायी शह भिन्न-भिन्न मर्थन ना२ छ, ॥२५॥ ६२.न। વ્યુત્પત્તિ નિમિત્ત અલગ-અલગ છે. જે જે શબ્દોના વ્યુત્પત્તિનિમિત્ત જુદા હોય, તે સર્વે ભિન્ન-ભિન્ન અર્થને કહેનાર હોય છે, જેમકે ઈન્દ્ર, ઘટ, પુરુષ વગેરે શબ્દો.
–अर्थसंप्रेक्षण(३५६) तद्वतीति । परमैश्वर्ययुक्ते उपचारस्य च निमित्तम्, तत्रैश्वर्यस्यावस्थानम्, न वा कश्चित् तद्वान् शब्दानामभिधेय इति शेषः ।।
-शास्त्रसंलोकःचिय समभिरोहए जम्हा। सण्णंतरत्थविमुहो तओ तओ समभिरूढोत्ति।।" . विशेषा. गा. २७२७। "नानार्थसमभिरोहणात् समभिरूढः । अथवा यो यत्राभिरूढः स तत्र समेत्याभिमुख्येनारोहणात् समभिरूढः ।" - राजवा. १३३, धवला टी. पृ. ८९ / "पर्यायशब्दभेदेन भिन्नार्थस्याधिरोहणात् । नयः समभिरूढः स्यात् पूर्ववच्चास्य निश्चयः।" - तत्त्वार्थश्लो. पृ. २७३, प्रमेयक. पृ. ६८०, सन्मति.
टी. पृ. ३१३। "अभिरूढस्तु पर्यायैः...." - लघी. का. ४४। (176) "समभिरूढस्तु पर्यायशब्दानां प्रविभक्तमेवार्थमभिमन्यते। तद्यथा इन्दनात् इन्द्रः। परमैश्वर्यम्
इन्द्रशब्दवाच्यं परमार्थतस्तद्वत्यर्थे, अतद्वत्यर्थे पुनरूपचारतो वर्तते । न वा कश्चित् तद्वान्, सर्वशब्दानां परस्परविभक्तार्थप्रतिपादितया आश्रयाश्रयिभावेन प्रवृत्त्यसिद्धेः ।.... अतो भिन्नार्था इति।" - स्या. मं.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org