________________
१४२
न्यायावतार 10 शास्त्रजस्य तु विधातव्यमिति यादृशः शास्त्रात्तज्जातं प्रमाणतामनुभवति तद्दर्शयति
२०५107 आप्तोपज्ञमनुल्लङ्घ्यमदृष्टेष्टविरोधकम् ।
तत्त्वोपदेशकृत्सार्वं शास्त्रं कापथघट्टनम् ।। ९ ।। शास्ति शिक्षयति जीवाजीवादि तत्त्वं ग्राहयति, शिष्यतेऽनेनेति वा शास्त्रम् । तत् किंभूतमिति तद्विशेषणान्याह१३४. आप्तः प्रक्षीणाशेषरागादिदोषगणः, तेन उपज्ञम् आदावुपलब्धम् । अनेनापौरुषेया
-०न्यायश्मिકેવા શાસ્ત્રથી જન્ય હોય તો શાબ્દજ્ઞાન પ્રમાણ બને તેવા શાસ્ત્રનું સ્વરૂપ બતાવવા ગ્રંથકારશ્રી પ્રસ્તુત શ્લોકને કહે છે –
૦ શાસ્ત્રજન્ય શાબ્દ પ્રમાણના લક્ષણનું સ્વરૂ૫ ૦ શ્લોકાર્થ- જે આપ્તપુરૂષો દ્વારા જાણેલું હોય, કોઈનાથી પણ ખંડન ન કરાય એવું હોય, દષ્ટ કે ઈષ્ટ એકેથી જેનો વિરોધ ન થતો હોય, જીવ - અજીવાદિ તત્ત્વોનું ઉપદેશક હોય, બધા માટે જે હિતકર હોય, તીર્થાતરીયોના કુપથનું જે નિરાકારક છે તે “શાસ્ત્ર” છે. (૯)
विवेयन:- २॥स्त्रनो व्युत्पत्ति अर्थ ॥ प्रभा छ - "(१) शास्ति शिक्षयति जीवाजीवादितत्त्वं ग्राहयति, (२) शिष्यतेऽनेन वा" भेट वाळवा तत्वानी शिक्षा मापे - शापवाडे अथवा हैन। દ્વારા જીવાદિ પદાર્થો કહેવાય છે, તેને “શાસ્ત્ર” કહેવાય છે. આ શાસ્ત્ર શ્લોકમાં દર્શાવેલા છે વિશેષણોથી વિશિષ્ટ હોય છે. તે છ વિશેષણોનું સ્વરૂપ આ પ્રમાણે છે – (૧૩૪) (૧) જે આપ્ત દ્વારા જાણેલું હોય - જે પુરુષના રાગ-દ્વેષ વગેરે સર્વ દોષોનો સમુદાય
-अर्थसंप्रेक्षण(२०५) आप्त इत्यादि । उपज्ञायते आदौ उपलभ्यते स्म इत्युपज्ञा, आतश्चोपसर्गे (पा. ३-११३१)-इति कर्मण्यङ्, तत आप्तस्योपज्ञा आप्तोपज्ञमिति; तत्पुरुषाधिकारे उपज्ञोपक्रमे (पा. २-४-२१) इति सूत्रेण उपज्ञान्तस्य नपुंसकत्वम्, तेनोपज्ञमिति तु नावबुध्यते; वाक्ये नपुंसकत्वविधानाभावात् ।
शास्त्रसंलोक(107) "आप्तवचनादाविर्भूतमर्थसंवेदनमागमः" -प्रमाणन. ४/१। "आप्तवचनादिनिबन्धनमर्थज्ञानमागमः।"
-परीक्षामु. ३/९९ / "शास्त्रं यत् सिद्धया युक्त्या स्ववाचा च न बाध्यते। दृष्टेऽदृष्टेऽपि तद् ग्राह्यमिति चिन्ता प्रवर्तते ।।" -प्रमाणवा.४/१०८ । "सकलं सर्वथैकान्तप्रवादातीतगोचरम्। सिद्धं प्रवचनं सिद्धपरमात्मानुशासनम् ।।" - न्यायवि. ३/१। "आप्तोक्तेर्हेतुवादाच्च बहिराविनिश्चये।
सत्येतरव्यवस्था का साधनेतरता कुतः।।" -लघी. २८/ (108) "अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञानं चाभिधत्ते स आप्तः।" -प्रमाणन. ४/४/ "यो
यस्याऽवञ्चकः स तस्य आप्तः।" -न्यायकु.पृ.६०१, प्रमेयरत्नमाला ३/९९ / "आप्तः खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा। साक्षात्करणमर्थस्य आप्तिः तया प्रवर्तते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org