________________
સામાચારી પ્રકરણ | ગાથા : ૧
गाथा:
जह मुणिसामायारिं संसेविय परमनिव्वुई पत्तो । तह वद्धमाणसामिय ! होमि कयत्थो तुह थुईए ।।१।।
छाया:
____ यथा मुनिसामाचारी संसेव्य परमनिर्वृतिं प्राप्तः । तथा वर्धमानस्वामिन् ! भवामि कृतार्थस्तवस्तुत्या ।।१।। मन्वयार्थ :
वद्धमाणसामिय !=वर्धमानस्वामी !जह=व्हे मारे मुणिसामायारि=मुनिनी सामायारी, संसेविय= सभ्य रे सेवन शव (त्वं-तमे) परमनिव्वुइं=५२म नितिने पत्तो-प्राप्त थया तह-ते रे तुह थुईए-तमारी स्तुतिथी होमि कयत्थो-टुं कृतार्थ था छु. ।।१।।
* ॥था-१ मा ‘त्वं' ५६ ‘संसेविय' २०६ पछी अध्या२ छे. गाथार्थ :
હે વર્ધમાનસ્વામી ! જે પ્રકારે મુનિસામાચારીનું સમ્યક પ્રકારે સેવન કરીને તમે પરમ निवृतिने (मोक्ष) पाम्या, d us भारी स्तुतिथी हुं कृतार्थ था छु. ||१|| टीs:
जह त्ति । 'यथा' येन प्रकारेण 'मुनिसामाचारी' साधुसंबन्धीच्छाकारादिक्रियाकलापम्, ओघदशविधपदविभागरूपक्रियाकदम्बशक्तस्यापि ‘सामाचारी'पदस्य प्रकरणमहिम्ना विशेषपर्यवसायित्वात्, ‘संसेव्य'= उपयुक्ततयाऽऽराध्य, ‘परमनिर्वृति'=सकलसांसारिकसुखातिशायिमोक्षसुखं, प्राप्तस्त्वमिति गम्यम् । हे वर्धमानस्वामिन् ! 'तथा' तेन प्रकारेण, 'तवस्तुत्या' इच्छाकारादिभेदोपदर्शकभवत्स्तवनेन, कृतार्थो भवामि, एतदेव हि स्तुतिकल्पलतायाः फलं यद्भगवद्गुणवर्णनमिति, भक्तिश्रद्धाऽतिशयजनितादस्मादचिरादेवाजरामरत्वसिद्धेः ।।१।। टोडार्थ :
जह त्ति । यथा ... वर्णनमिति । 'जह त्ति' । मे था प्रति छ. 'मुनिसामाचारी' साधुसंबंधी २७istule यानो समुदाय.
અહીં પ્રસ્ત થાય કે મુનિસામાચારીનો ‘સાધુસંબંધી ઈચ્છાકારાદિ ક્રિયાકલાપ' એવો અર્થ કેમ यो ? म हेतु प्रतावे छ -
ઓઘ, દશવિધ અને પદવિભાગરૂપ ક્રિયાસમુદાયમાં શક્ત પણ શક્તિવાળા પણ, સામાચારી'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org