________________
अधिकार: )
व्याख्या - विवरण - विवेचनसमन्विता
स्वभावाच्चाभिन्नस्वभावं कार्यमुत्पद्यते इति कारणभेदाभ्यां कार्यस्य भेदाभेदावुच्येते, ( ७२ ) किन्तु विलक्षणात् कारणकलापद्वयाद् विलक्षणमेव कार्यं जायत इत्येतावतांऽशेन
o
व्याख्या ...
रूपाद् भिन्नस्वभावम्, कार्यमिति गम्यते, अभिन्नस्वभावाच्च कारणादेव अभिन्नस्वभावं कार्यमुत्पद्यते । इति-एवं कारणभेदाभेदाभ्यां कार्यस्य भेदाभेदावुच्येते नेति, किन्तु विलक्षणात्-विसदृशात् कारणकलापद्वयात्-सामग्रीद्वयात् विलक्षणमेव-विसदृशमेव कार्यं जायत इति कृत्वा एतावतां शेन हेतुभेदाभेदाभ्यां साम्यपेक्षया फलस्य कार्यस्य ताविति
अनेअंतरश्मि
भानता ? !
उत्तर : डा, नथी भानता अरा तेमां व्यभियार जाय छे. दुखो -
(१) ३५, यक्षु, आलो, मनस्कार... आ जधा हा हा स्वभाववाना अरशोपा, भेगा મળીને એક-અભિન્નસ્વભાવવાળા જ્ઞાનને ઉત્પન્ન કરે છે. (તો હવે અહીં કારણભેદથી કાર્યભેદ ક્યાં રહ્યો ?) એટલે જ અમે કારણભેદે કાર્યભેદ માનતા નથી.
(२) भेारएा-खमेध्थी कार्य-अमेह थतो होय, तो तो भाटी३प झरा खेड-भिन्न होवाथी, તેના બધા કાર્યો એક માનવા પડશે. માટીનાં ઘટ-શરાવાદિ કાર્યો એક હોય એવું તો નથી જ. એટલે ४ अमेझरा अभेध्थी अर्थ-मेह पाए। नथी मानतां ...
१२२०
એ કારણથી જ અમે, કારણના ભેદ-અભેદથી કાર્યનો ભેદ-અભેદ કહેતા નથી. પ્રશ્ન : પણ લોકમાં તો કારણના ભેદાભેદથી જ કાર્યનો ભેદાભેદ કહેવાય છે, તેનું શું ?
(૭૨) ઉત્તર ઃ તે શા માટે કહેવાય છે ? તેનું કારણ પહેલા સમજો - જુદી જુદી બે વિલક્ષણ કારણસામગ્રીથી, બે વિલક્ષણ જ કાર્ય થાય છે (અને એકસરખી કારણસામગ્રીથી એકસરખું કાર્ય થાય छे) जस, आटला (= विलक्षण - अविलक्षण) अंशे, सामग्रीनी अपेक्षाने हेतुना लेह-मेहने सहने
... विवरणम् ...
इति कारणभेदाभेदाभ्यां कार्यस्य भेदाभेदावुच्येते इति । अयमस्य सूत्रवाक्यस्याशयः- रूपं चक्षुरालोको मनस्कारश्चेत्यमी प्रत्येकं भिन्नस्वभावाः सन्तोऽभिन्नस्वभावमेव ज्ञानाख्यं कार्यं जनयन्तीत्येवं कारणभैदाद् भेदो नाभ्युपगम्यते; तथा मृल्लक्षणमभिन्नमेकं कारणमिति तत्कार्यैः सर्वैरेकाकारैः भाव्यम्, न तु घटशरावादितया भिन्नैरित्येवं कारणाभेदादभेदो नाङ्गीक्रियते कार्याणामिति । वृत्त्यक्षराणि तु एतद्व्याख्यानुसारेण सुगमानीति किं व्याख्याप्रयासेन ? ||
28. एतावतांशेन हेतुभेदाभेदाभ्यां सामग्र्यपेक्षयेति । अयमत्राभिप्रायोऽवबुध्यते - बौद्धमते न
१. 'विलक्षणं कार्यं' इति ग-पाठ: । नाभ्युप०' इति क- पाठः ।
Jain Education International
२. 'भेदभेदाभ्यां कार्यस्य' इति क- पाठः । ३. 'भेदभेदावुच्यते इति अथ
For Personal & Private Use Only
www.jainelibrary.org