________________
६६१ अनेकान्तजयपताका
(चतुर्थः अतिप्रसङ्गात्, नीलाकारबोधेन पीताध्यवसायापत्तेः, इत्यसमञ्जसत्वेन व्यवहारोच्छेदप्रसङ्गात् ॥
(१४) किञ्च कः खलु विकल्प्यमेव दृश्यमित्यध्यवस्यति ? विकल्प एवेति चेत्, न, तत्र सामान्यावभासनात्, अन्यथा विकल्पत्वायोगात् । अन्य इति चेत्, न,
............ व्याख्या ............. सायविरोधात्-दृश्यभावाध्यवसायविरोधात् । विरोधश्च अतिप्रसङ्गात् । अतिप्रसङ्गश्च नीलाकारबोधेन पीताध्यवसायापत्तेः अध्यवसिततद्भावतया । इति-एवमसमञ्जसत्वेन व्यवहारोच्छेदप्रसङ्गात् 'एतदप्यनालोचितमनोहरम्' इति ।
दूषणान्तरमाह किञ्चेत्यादिना । किञ्च कः खलु-प्रमाता विकल्प्यमेव दृश्यमित्यध्यवस्यति ? विकल्प एवेति चेत्, एतदाशङ्क्याह-न, तत्र-विकल्पे सामान्यावभासनात्, अन्यथा-दृश्याध्यवसाये सति विकल्पत्वायोगात् । अन्य इति चेत्-विकल्पादन्यो विकल्प्यमेव
............. मनेतिरश्मि ...... (=निश्चय) मानी समेतो?
ઉત્તરઃ તો તો અતિપ્રસંગ એ આવશે કે, નીલાકાર બોધથી પણ પીતનિશ્ચય થવા લાગશે ! કારણકે ઉપરોક્ત રીતે તો નીલપદાર્થમાં અસમાન પણ પીતપદાર્થનો નિશ્ચય થવો શક્ય છે... અને એ રીતે તો – “નીલજ્ઞાનથી પીતનો નિશ્ચય, પીતજ્ઞાનથી રક્તનો નિશ્ચય, ઘટજ્ઞાનથી ગર્દભનો निश्चय..." - मेवी मधी अस४सतानो हामी थवाथी, सर्व व्यवहा२नो ७७६ थशे !
તેથી વિકધ્યમાં દશ્યનો અધ્યવસાય થવો બિલકુલ સંભવિત નથી, એટલે તમારું કથન અનાલોચિત મનોહર જ છે. _ (१४) पी पात, मेयो यो भाता छ,४ विप्यने ४ दृश्य तरी निश्चय ४२ छ ? मानो पडेल तभे ४ाजमापो...
पौद्ध : 'विप्यशान'... अर्थात् मावि८५४, विप्यने दृश्य तरी निश्चय ४२ छे..
સ્યાદ્વાદી : અરે ! વિકલ્પમાં તો માત્ર સામાન્યાકારરૂપ વિકષ્ણનો જ બોધ થાય છે, બાકી જો તેનાથી દશ્ય=સ્વલક્ષણનો બોધ માનો, તો તો તેની વિકધ્યરૂપતા જ નહીં રહે ! કારણ કે ટ્વલક્ષણનો
*"अपि च कश्चैतावेकीकरोतीति वाच्यम्, स एव विकल्प इति चेत्, तद् न, तत्र बाह्यस्वरूपलक्षणानवभासात्, अन्यथा विकल्पत्वायोगात्, अनवभासितेन चैकीकरणासम्भवात्, अतिप्रसक्तेः।" - इति नन्दीमलय० टीकायाम् पृ. १२ ।
*"अथ विकल्पादन्य एव कश्चिद्विकल्प्यमेवार्थं दृश्यमित्यध्यवस्यति, हन्त तर्हि स्वदर्शनपरित्यागप्रसङ्गः, एवमभ्युपगमे सति बलादात्मास्तित्वप्रसक्ते:, तथाहि - निर्विकल्पकं न विकल्प्यमर्थं साक्षात्करोति तदगोचरत्वात्, ततो न तत् दृश्यमर्थं विकल्पेन सहैकीकर्तुमलं, न च देशकालस्वभावव्यवहितार्थविषयेषु शब्दविकल्पेषु तद्विषये निर्विकल्पकसम्भवः, तत्कथं तत्र तेन दृश्यविकल्पार्थकीकरणम्, ततो विकल्पादन्यः सर्वत्र दृश्यविकल्पावर्थावेकीकुर्वन् बलादात्मैवोपपद्यते, न च सोऽभ्युपगम्यते, तस्माच्छब्दो बाह्यस्यार्थस्य वाचक इत्यकामेनापि प्रतिपत्तव्यम् ।" - इति नन्दीमलय० टीकायाम् पृ. १२ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org