________________
२. श्रीवत्सः
अन्तःपरमज्ञानं, यद् भाति जिनाधिनाथहृदयस्य ।
तच्छ्रीवत्सव्याजात्, प्रकटीभूतं बहिर्वन्दे ॥ २ ॥ ३. पूर्णकळशः
विश्वत्रये च स्वकुले जिनेशो, व्याख्यायते श्रीकलशायमानः । अतोऽत्र पूर्ण कलशं लिखित्वा, जिनार्चनाकर्म कृतार्थयामः ॥३॥
(उपजातिः, संसारदावा०) ४. भद्रासनः
जिनेन्द्रपादैः परिपूज्य पुष्टै-रतिप्रभावैरतिसन्निकृष्टम् । भद्रासनं भद्रकरं जिनेन्द्र-पुरो लिखेन्मङ्गलसत्प्रयोगम् ॥ ४ ॥
(उपजातिः संसारदावा०) ५. नन्द्यावर्तः
त्वत्सेवकानां जिननाथ ! दिक्षु, सर्वासु सर्वे निधयः स्फुरन्ति । अतश्चतुर्धा नवकोणनन्द्या-वर्तः सतां वर्तयतां सुखानि ॥ ५ ॥
__ (उपजातिः, संसारदावा०) ६. वर्धमानसंपुटः पुण्यं यशःसमुदयः प्रभुता महत्त्वं, सौभाग्यधीविनयशर्ममनोरथाश्च । वर्धन्त एव जिननायक!ते प्रसादात्, तद्वर्धमानयुगसंपुटमादधामः॥६॥ ७. मत्स्ययुग्मः त्वद्वध्यपञ्चशरकेतनभावक्लृप्तं, कर्तुं मुधा भुवननाथ ! निजापराधम्। सेवांतनोतिपुरतस्तवमीनयुग्मं, श्राद्धैः पुरोविलिखितं निरुजाङ्गयुक्तया ॥७॥
(वसन्त०, भक्तामर०)
અષ્ટ મંગલ
४७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org