________________
અનુયોગગણાનુજ્ઞાવસ્તુક / “અનુચોગાનુજ્ઞા' દ્વાર/ ગાથા ૧૦૦૯-૧૦૮૦
२०८
अवतरशि:
अत्रैवोदाहरणमाह - અવતરણિકાર્ય :
અહીં જ વ્યતિરેકથી છેદશુદ્ધ આગમમાં જ, ઉદાહરણને કહે છે –
गाथा:
जह देवाणं संगीअगाइकज्जम्मि उज्जमो जइणो । कंदप्पाईकरणं असब्भवयणाभिहाणं च ॥१०७९॥ तह अन्नधम्मिआणं उच्छेओ भोअणं गिहेगऽण्णं ।
असिधाराइ अ एअं पावं बज्झं अणुट्ठाणं ॥१०८०॥ અન્વયાર્થ:
जह-४ प्रभाएो संगीअगाइकज्जम्मि जइणो उज्जमो (हवोन) संगा यम यतिनो उद्यम, कंदप्पाईकरणं पाहनु ४२९, असब्भवयणाभिहाणं चमने असभ्य वयनन मामथान, तह-तथा अन्नधम्मिआणं उच्छेओ=अन्य पामिनो ७२७६, गिहेगऽण्णं भोअणं-मां नवाणु मो०४, असिधाराइ अमने (241) सिधा छ, एअं बज्झं अणुट्ठाणं-240 . अनुष्ठान पावं-५५ . गाथार्थ:
જેમ દેવોના સંગીતાદિ કાર્ય માટે સાધુએ પ્રયત્ન કરવો જોઈએ, કંદાદિ કરવાં જોઈએ, અને અસભ્ય વચન બોલવાં જોઈએ, અને અન્ય ધર્મવાળા જીવોનો નાશ કરવો જોઈએ, એક ઘરમાં એક અન્નનું ભોજન કરવું જોઈએ, અને આ ભોજન અસિધારાદિ છે. આ બાહ્ય અનુષ્ઠાન પાપરૂપ છે. टीमा: यथा देवानां सङ्गीतकादिनिमित्तमुद्यमो यते:=प्रव्रजितस्य, यथोक्तम् -
___ "सङ्गीतकेन देवस्य, प्रीती रावणवाद्यतः ।
तत्प्रीत्यर्थमतो यत्नः, तत्र कार्यो विशेषतः ॥१॥" तथा कन्दर्पादिकरणं भ्रूक्षेपादिना, तथाऽसभ्यवचनाभिधानं च 'ब्रह्मघातकोऽहम् इत्यादि, एवं किल तद्वेदनीयकर्मक्षय इति गाथार्थः ॥१०७९॥ तथा अन्यधार्मिकाणां तीर्थान्तरीयाणामुच्छेदो-विनाशः, यथोक्तम् -
"अन्यधर्मस्थिताः सत्त्वा, असुरा इव विष्णुना ।
उच्छेदनीयास्तेषां हि, वधे दोषो न विद्यते ॥१॥" इति । तथा भोजनं गृह एवैकान्नं तदनुग्रहाय, तथा असिधारादि चैतत् प्रकृष्टेन्द्रियजयाय, एतत्पापं पापहेतुत्वाद् बाह्यमनुष्ठानमशोभनमिति गाथार्थः ॥१०८०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org