________________
પ્રતિદિનક્રિયાવસ્તુક/ “ભોજન' દ્વાર / ગાથા ૩૪૯-૩૫૦
૧૫
मन्वयार्थ :
वेसालिवासठाणं वैशाली नगरीमा भगवान योमासु २६या, समरे जिणपडिमेहेवमुखमा निप्रतिमा पा२९४२री, सिट्ठिपासणया-एश्रेिष्ठी 43 वाया, अइभत्तिमिति . पारणदिणे मणोरहो भगवानन। ५।२५॥ना हिवसे श्रेिष्डाने थयेर मनोरथ, अन्नहिं पविसे भगवाननो अन्य घ२मा प्रवेश, जा तत्थ ४यारे त्यांअन्यना ५२मां, दाणधारा छाननी पा२॥ 25, लोए अमने सोम कयपुन्नउ त्ति पसंसा='तपुष्य' से प्रभारी प्रशंसा 28, केवलिआगमली भगवंतनुं सागमन, पुच्छणदोडी : ७२।येस पृछ। को पुण्णो ओए। पुष्यशाणी छ ? जिण्णसिट्ठि-'एश्रेिष्ठी,' त्ति मे प्रभारी वली 43 उत्तर અપાયેલ. गाथार्थ:
વૈશાલી નગરીમાં ભગવાન ચોમાસુ રહ્યા, દેવકુલમાં જિનપ્રતિમા ધારણ કરી, જીર્ણશ્રેષ્ઠી વડે ભગવાન જોવાયા, અતિભક્તિ થઈ. ભગવાનના પારણાના દિવસે જીર્ણશ્રેષ્ઠીને થયેલ મનોરથ, ભગવાનનો અન્ય ઘરમાં પ્રવેશ, ત્યાં દાનધારા થઈ અને લોકમાં “કૃતપુણ્ય' એવી પ્રશંસા થઈ, કેવલીભગવંતનું આગમન, લોકો વડે કરાયેલ પૃચ્છા, કોણ પુણ્યશાળી છે? “જીર્ણશ્રેષ્ઠીએ પ્રમાણે કેવલી વડે ઉત્તર અપાયેલ. टी : ___ एगया भगवं महावीरे विहरमाणे वेसालाए वासावासं ठिए, तत्थ य अणुण्णविय ओग्गहं समरे त्ति देवउले पडिमाए ठिए, से य पडिमाए ठिए जिण्णसेट्ठिणा दिटे, तं च दृट्ठण अतीव से भत्ती समुप्पण्णा अहो ! भगवतो सोमया णिप्पकंपय त्ति, अहिंडणेण विण्णाओ चाउम्मासिगो अभिग्गहो सिट्ठिणा, अइक्वंता चत्तारि मासा, पत्तो पारणगदिवसो, दिट्ठो य भिक्खागोयरं पति चलिओ भगवं, समुप्पण्णो सिट्ठिस्स मणोरहो, 'अहो धण्णो अहं जदि मे भगवं गेहे आहारगहणं करेइ,' गओ तुरिओ गेहं अप्पणो, पवड्डमाणसंवेगो य भगवओ आगमणं पलोइडं पवत्तो, भगवं पि अदीणमणो गोयरद्वितीए अहिणवसिट्ठिगेहं पविट्ठो, तेण वि य भगवंतं पासिऊण जहिच्छाए दवावियं कुम्मासादिभोयणं, पत्तविसेसओ समुब्भूयाणि दिव्वाणि, अद्धतेरसहिरण्णकोडीओ निवडिया वसुहारा, 'कयपुण्णो 'त्ति पसंसिओ लोएहिं अहिणवसिट्टी, जिण्णसेट्ठी वि भगवओ पारणयं सुणेऊण न पविट्ठो मे भगवं गेहं ति अवठ्ठियपरिणामो जाओ, गओ य भगवं खित्तंतरं । ____ आगओ य पासावच्चिज्जो केवली तंमि चेव दिवसे वेसाली, मुणिओ य लोगेण, निग्गओ तस्स वंदणवडियाए, वंदिऊण य वसुधारावुत्तंतविम्हिएण लोएण पुच्छिओ केवली, भगवं ! इमीए नगरीए अज्ज को पुण्णो त्ति ? को महंतपुण्णसंभारज्जणेण कयत्थो त्ति ? भगवया भणियं 'जिण्णसेट्ठि'त्ति, लोगेण भणियं-ण भगवओ तेण पारणगं कयं, न य तस्स गेहे वसुहारा निवडिया, ता कहमेयमेवं ? भगवया भणियं-कयं चेव भावेण, अवि य ईदिसो तस्स कुसलपरिणामो आसि जेण जइ थेववेलाए तित्थगरपारणगवुत्तंतं न सुणंतो अओ पवड्डमाणसंवेगयाए सिद्धि पाविऊण केवलं पि पावितो, अवि य पावितेण सड्ढाइएण निरुवहयं सोक्खं पायं, अओ महंतपुण्णसंभारज्जणेण सो कयत्थो त्ति, पारणगकारगस्स
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org