________________
१२५
પ્રતિદિનક્રિયાવસ્તુક, ‘ભિક્ષા' દ્વાર-ઇર્યા' દ્વાર/ ગાથા ૩૧૮ થી ૩૨૦
पुव्वुद्दिढे ठाणे ठाउं चउरंगुलंतरं काउं । मुहपोत्ति उज्जुहत्थे वामंमि अ पायपुंछणयं ॥ ३१९॥ काउस्सग्गंमि ठिओ चिंते समुदाणिए अईयारे ।
जा निग्गमप्पवेसो तत्थ उ दोसे मणे कुज्जा ॥ ३२०॥ मन्वयार्थ:
हिट्ठा जाणुनीये नुने चउरंगुलमप्पत्तं यार अंगुल समाप्त, उवरि नाभिं अछिव=3५२ नाभिने नही स्पर्शता, उभओ कोप्परधरियं भयभने ५४, ५ घा२९ ४२।येल मेवा पट्टं च पडलं वा=पटने अथवा पाने करिज्ज-४३. पुवुद्दिव ठाणे पूर्वोद्दिष्ट स्थानमा ठाउंमा २४ीने चउरंगुलंतरं काउं=(4गना मागणना मागमा) यार अंगुल अंतरने शने उज्जुहत्थे स्तमixभायमi, मुहपोत्ति भुपत्ति वामंमि अभने वाममां=14 , पायपुंछणयंपापुंछन२४२५, (राणे छ,) काउस्सग्गंमि ठिओ=योत्सभा २८ समुदाणिए अईयारे सामुनि मतियारोनेचिंते-यिंत साधु थितवन ४३. (3वे सामुदानि मतियारोन तिवननी भया मतावे छ -) जा निग्गमप्पवेसो यावत् निगम सने प्रवेश साधु भिक्षा अर्थ उपाश्रयमांथी नीया भने ७५॥श्रयमा प्रवेश्या, तत्थ =qणी मां दोसे (दाल) होषोने मणे कुज्जा मनमा ४३. गाथार्थ:
કાયોત્સર્ગમાં નીચે જાનુને ચાર આંગળ વડે અપ્રાપ્ત, ઉપરમાં નાભિને ચાર આંગળ વડે નહીં સ્પર્શતા, બંને બાજુ કોણીઓથી ધારણ કરાયેલ એવા ચોલપટ્ટાને અથવા પગલાને કરે, પછી પૂર્વે બતાવેલ યોગ્ય સ્થાનમાં ઊભા રહીને બંને પગના આગળના ભાગમાં ચાર આંગળનું અંતર રાખીને જમણા હાથમાં મહપત્તિ અને ડાબા હાથમાં ઓઘાને ગ્રહણ કરે છે અને આ રીતે કાયોત્સર્ગમાં રહેલ સાધુ સામુદાનિક અતિચારોનું ચિંતવન કરે. હવે સામુદાનિક અતિચારોના ચિંતવનની મર્યાદા બતાવે છે કે સાધુ વસતિમાંથી ભિક્ષા અર્થે બહાર નીકળ્યા અને વસતિમાં પ્રવેશ્યા, ત્યાં સુધીની ક્રિયામાં લાગેલા દોષોનું મનમાં ચિંતવન કરે. टी : ___ चउरंगुलमप्पत्तन्ति चतुर्भिरङ्गलैरप्राप्तं जाणु हिट्ठ त्ति अधो जानुनी, तथा अछिवोवरिं णाभिन्ति अस्पृशदुपरि नाभिं चतुभिरेवाङ्गलैरिति, एवमुभयोः पार्श्वयोरिति गम्यते कोप्परधरियं ति कूपराभ्यां धृतं, करिज्ज पट्टं च पडलं व त्ति इत्थम् अनेन विन्यासेन कुर्यात् पट्टे वा चोलपट्टकं पटलानि वा पात्रनिर्योगान्तर्गतानीति गाथार्थः ॥३१८॥ __ पूर्वोद्दिष्टे स्थाने योग्यदेश इत्यर्थः, स्थातुमिति स्थित्वा, चत्वार्यङ्गलानि अन्तरं कृत्वा अग्रपादयोरिति गम्यते, मुखवस्त्रिका ऋजुहस्त इति दक्षिणहस्तेऽस्य भवति वामे च हस्ते पादप्रमार्जनं रजोहरणमिति गाथार्थः ॥३१९॥ ___ स चैवं कायोत्सर्गे स्थितः सन् चिन्तयेत् सामुदानिकानतिचारान् समुदानं भिक्षामीलनं तत्र भवान् पुरःकर्मादीन्, तदवधिमाहुः - यावन्निर्गमप्रवेशौ, 'जा य पढमभिक्खा लद्धा जा य अवसाणिल्ला' तत्र तु दोषान्पुरःकादीन् मनसि कुर्यात्, यतो निवेदनीयास्ते गुरोरिति गाथार्थः ॥३२०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org