SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ૧૦. પ્રવજ્યાવિધાનવસ્તુક | ગાથા ૨ अवतशिsi : अधिकृतानि पञ्चवस्तून्युपदर्शयन्नाहअवतार्थ : પૂર્વગાથામાં કહ્યું કે યથાક્રમે પાંચ વસ્તુઓને હું કહીશ. તેથી અધિકૃત એવી પાંચ વસ્તુઓને દર્શાવતાં ગ્રંથકારે કહે છે गाथा: पव्वज्जाए विहाणं पइदिणकिरिया वएसु ठवणा य। अणुओगगणाणुण्णा संलेहण मो इइ पंच ॥२॥ सन्वयार्थ : पव्वज्जाए विहाणं प्रप्रयान विधान, पइदिणकिरिया=हिनडिया, वएसु ठवणा य=सने प्रतीमा स्थापना, अणुओगगणाणुण्णा=अनुयोग भने गानी अनुशा, संलेहण संसेजना: इइमा शत= ४ मथी, पंचांय (वस्तुमओ) छे. ★ 'मो' पाहपूर्ति माटे छे. गाथार्थ : પ્રવજ્યાનું વિધાન, પ્રતિદિનક્રિયા, વ્રતોમાં સ્થાપના, અનુયોગની અને ગણની અનુજ્ઞા અને સંલેખના આ જ ક્રમથી પાંચ વસ્તુઓ છે. टी : प्रव्रज्याया:-वक्ष्यमाणलक्षणायाः विधानम् इति विधिः । तथा प्रतिदिनक्रिया इति प्रतिदिनं प्रत्यहं क्रिया=चेष्टा प्रतिदिनक्रिया, प्रव्रजितानामेव चक्रवालसामाचारीति भावः। तथा व्रतेषु स्थापना च इति हिंसाऽनृतस्तेयाऽब्रह्मपरिग्रहेभ्यो विरतयः व्रतानि तेषु स्थापना सामायिकसंयतस्योपस्थापनेत्यर्थः, ननु व्रतानां स्थापनेति युक्तम्, तत्र तेषामारोप्यमाणत्वात्; उच्यते, सामान्येन व्रतानामनादित्वात् तेषु व्रतेषु तस्योपस्थाप्यमानत्वात्, इत्थमप्यदोष एव। तथा अनुयोगगणानुज्ञा इति अनुयोजनमनुयोगः सूत्रस्य निजेनाभिधेयेन सम्बन्धनं व्याख्यानमित्यर्थः, गणस्तु गच्छोऽभिधीयते, अनुयोगश्च गणश्चानुयोगगणौ तयोरनुज्ञा प्रवचनोक्तेन विधिना स्वातन्त्र्यानुज्ञानमिति। संलेखना चेति संलिख्यते शरीरकषायादि यया तपःक्रियया सा संलेखना, यद्यपि सर्वैव तपःक्रियेयं, तथाऽप्यत्र चरमकालभाविनी विशिष्टैव संलेखनोच्यत इति । ★ "इत्थमपि" मा 'अपि'थी मे relaj छ । “साधुमां व्रतोतुं मारोपए। २" मेम हेवामा तो वांधी थी, પરંતુ “વ્રતોમાં સાધુની સ્થાપના કરવી ” એમ કહેવામાં પણ વાંધો નથી. टीमार्थ: . १. वानर वाणी प्रयानुं विधान = विपि. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005508
Book TitlePanchvastuk Prakaran Part 01
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2005
Total Pages352
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy