________________
ir
વિષયદેવનથી રાગ શમે છે નથી કે તેમને હેતુ અવિનાશી નથી કે અજ્ઞાત નથી. મિથ્યાજ્ઞાનને પ્રતિપક્ષ (વિરોધી) સમ્યગૂજ્ઞાન છે. પ્રતિપક્ષની ભાવના અને અભ્યાસ દ્વારા દેવોનું સમૂળ ઉમૂલન શકય છે, એટલે ને પ્રતીકાર અજ્ઞાત નથી. કેઈએ કહ્યું છે “આસ્ત્રોને (=રાગ વગેરે દેશોને) પ્રતિપક્ષ હોવાથી પ્રતિપક્ષના ઉત્કર્ષ–અપકર્ષને કારણે આવોને હાસ-અતિશય થાય છે, પ્રતિપક્ષને અભ્યાસ કરવાથી અને પ્રતિપક્ષ સાથે તન્મય બનવાથી કઈક ચિત્તમાં આએ नाश पामेछ' [प्रभावाति ३.२२०]
40. विषयदोषदर्शनेन हि तेषु सक्तिलक्षणो रागः शाम्यति यदा ह्येवं चिन्तयति विवेकी -
असौ तरलताराक्षी पीनोत्तुङ्गधनस्तनी। विलुप्यमाना कान्तारे विहगैरद्य दृश्यते ॥ विभाति बहिरेवास्याः पद्मगन्धनिभं वपुः । अन्तर्मज्जास्थिविणमूत्रमेदःक्रिमिकुलाकुलम् ।। अस्थीनि पित्तमुच्चारा: क्लिन्नान्यान्त्राणि शोणितम् । इति चर्मपिन तत् कामिनीत्यभिधीयते ।। मेदाग्रन्थी स्तनौ नाम तौ स्वर्णकलशौ कथम् ? । विष्टाढतौ नितम्बे च कोऽयं हेमशिलाभ्रमः ।। मूत्रासृग्द्वारमशुचि छिद्र क्लेदि जुगुप्सितम् । तदेव हि रतिस्थानमहा पुंसां विडम्बना ॥ प्रीतिर्यथा निजास्योत्थं लिहतः शोणित शुनः । शुष्केऽस्थिनि तथा पुंसः स्वधातुस्यन्दिनः स्त्रियाम् ॥ व्यात्तानना विवृत्ताक्षी विवर्णा श्वासघुर्घरा । कथमद्य न रागाय म्रियमाणा तपखिनी ॥ अहो बत वराकोऽयमकाले तृषितः फणी । प्रसारितमुखोऽस्माकं शोणितं पातुमागतः ॥ किमनेनापराद्धं नः स्वभावो वस्तुनः स्वयम् । स्पृश्यमानो दहत्यग्निरिति कस्मै प्रकुप्यति ।। नानुकूलः प्रिये हेतुः प्रतिकूलो न विप्रिये । स्वकर्मफलमश्नामि कः सुहृत् कश्च मे रिपुः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org