________________
ક્ષણિકત્વની સિદ્ધિમાં “સત્વ હેતુ વિરુદ્ધ છે
10:. सर्वथा परनिष्पत्तौ निर्व्यापार न कारणम् ।
सव्यापारस्य कर्तृत्वे क्षणिकत्वं तु दुर्घटम् ।। इत्थं च सत्वं व्यावृत्तं क्षणिकेभ्यो विशेषतः ।
तेनासाधारणत्वेन यायात् संशयहेतुताम् ।। ___102. ५२नी (=५२वता (41) उत्पत्तिमा ॥२९५ सा व्या५:२२खित होय नाह અને વ્યાપાર કારણને કાર્યનું કર્તા માનતાં તે તે કારણનું ક્ષણિકત્વ દુર્ધટ બની જાય આમ ક્ષણિક વસ્તુમાંથી વિશેષપણે સર્વ વ્યાવૃત્ત થયું. તેથી “સર્વ’ હેતુ અસાધારણતા પામેતિ હેઈ સંશયનું કારણ બને છે.
103. अथवा लब्धात्मनः पदार्थस्य परोत्पत्ती व्याप्रिंयमाणत्वेन कारणत्वावधारणाद् द्वित्रिक्षणस्थायित्वमवश्यमनन्तरनीत्या भवेदिति प्रत्युत सत्त्वादक्षणिकत्वसिद्धेविरुद्धोऽयं हेतुः । ___103. अयपा, अस्तित्व घरात पहाय ५२नी (=५२वती यानी) पत्तिमा व्यापार કરતો જ કારણ તરીકે અવધારીત હોઇ, તેનું બેત્રણ ક્ષણનું સ્થાયિત્વ અવશ્યપણે થાય, એટલે “સથી અક્ષણિકની સિદ્ધિ થવાથી આ “સર્વ’ હેતુ વિરુદ્ધ છે.
__104. अतश्चैवं नित्यानामेवार्थक्रियाकारित्वोपपत्तेः समवाय्यसमवायिनिमित्तभेदेन त्रिविधा कारणसामग्री परस्परसंसर्गमागत्य यथासन्निधान कार्य प्रसूत इति कृतं क्रमयोगपद्यविकल्पैस्तावकैः । यदैवाविकलसामग्री तदैव कार्योत्पत्तिः ।
अत एव च कार्याणां युगपन्न समुद्भवः । न चापि · कारणं नित्यं सामग्री हि न सर्वदा ।। प्राणिकर्मविपाकोऽपि सामग्र्यन्तर्गतोऽस्ति नः । सर्वस्य सुखदुःखादिहेतोस्तदुपपादनात् ।।
न च समग्रयतिरेकाव्यतिरेकविकल्पोऽस्मत्पक्षे सामग्री बाधते, समग्रधर्मत्वात् सामग्रयाः । समग्रापेक्षया च सामग्रयेव तमबर्थीतिशययोगात् करणमिति प्रमाणसामान्यलक्षणे निर्णीतम् ।
समर्थत्वासमर्थत्वविकल्पेऽपि न सङ्गतः ।
सामग्रया एव सामर्थ्य ततः कार्यस्य दर्शनात् ॥ तदन्तर्गतस्य तु कारकजातस्य शकटाद्यङ्गस्येव सामर्थ्य यावत्तावदभ्युपगतमेव, तदपेक्षस्य सामग्रयाः साधकतमत्वस्य निर्वहणात् । न हि भवति कृष्णाच्छुक्लतर ૧૪
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org