SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ વાકયાથ નિયોગ છે એ મત २९५ 244. तत्र यथा कुर्वन्तं कारयति, तथैवेहापि प्रैषः प्रवर्तमानं प्रेरयति, नाप्रवर्तमान स्थावरमिति । न हि वनस्पतिरुच्यते यजस्वेति । न, स्थावरादेरयोग्यत्वात् । ब्राह्मणादिस्तुः यः प्रेर्यते असावप्रवृत्तक्रिय एव, न हि यजमान एव यजेतेति चोद्यते, किन्तु अप्रवृत्तक्रिय एवेति सर्वथा णिजर्थाद् विलक्षणो लिङर्थः । ___244. ॥1॥२- म त्यो ( लिनी यासतमi) ते ४२ताने शव छ, तेभ । अही (લેક્ની બાબતમાં) પણ શ્રેષ પ્રવર્તમાનને પ્રેરે છે, અપ્રવર્તમાન સ્થાવરને પ્રેરતું નથી, કારણ કે “તું યજ્ઞ કર’ એમ વનસ્પતિને કઈ કહેતું નથી. નિગવાડ્યાર્થવાદી- ના, થાવર વગેરે પ્રેરાવાને યોગ્ય નથી. પરંતુ જે બ્રાહ્મણ વગેરેને પ્રેરવામાં આવે છે તે કર્મમાં પ્રવૃત્ત હતા નથી જ, કારણ કે યાગકમમાં પ્રવૃત્ત થયેલાને “યજ્ઞ કરે' એમ કહી પ્રેરવામાં આવતું નથી પરંતુ યોગકર્મમાં પ્રવૃત્ત ન થયેલાને જ યજ્ઞ કરે' એમ કહી પ્રેરવામાં આવે છે. એટલે ણિજના અર્થથી લિડને અર્થ સર્વથા વિલક્ષણ છે. 245. आह भवत्वयं विलक्षणोऽर्थः । स तु प्रमाणान्तरावगम्यश्चेत्, तदुपदर्यताम् । अयम् असौ एवंरूप इति प्रमाणान्तरानवगम्यश्चेत्, कथं शब्दैकगोचरे तत्र सम्बन्धव्युत्पत्तिः ? उच्यते । शब्दैकगोचरस्तु नियोगो, व्युत्पत्तिश्च तत्र सूपपादैव । यो हि यजेत दद्याज्जुहुयादिति लिङादिभ्यो विधिः प्रतीयते, कथमसौ लिङादीनामगम्य इष्येत ? व्युत्पत्तिश्चास्य व्यवहारादवकल्पते । 'गच्छ' 'अधीष्व' इति शणवन्वृद्धः चेष्टमानो दृश्यते । चेष्टा च स्वात्मनि प्रवर्तनाऽवगमपूर्विका दृष्टा । प्रत्यक्षदृष्टे चाम्रादौ सुखसाधनतया अन्वयव्यतिरेकाभ्यामवगते, तदनुस्मरणात् प्रवर्तमानः कस्मिंश्चिदात्माकूते समुपजाते सति भौतिक व्यापारमारभते । स चात्मधर्म आत्मेव स्वसंवेद्यः । अहम्प्रत्ययगम्या ह्यात्मा, नासौ परस्मै दर्शयितुं शक्यते । न च दर्शयितुं न शक्यते एतावता नानुभूयते इति शक्यते वक्तुम् । परोऽपिं ह्येनमहम्प्रत्ययेनानुभवत्येव । तथाऽयमपि भौतिकव्यापारहेतुरात्माकूतविशेषो न प्रमाणान्तरवेद्यो भवति, न च न वेद्यते, तसंवेदने सति चेष्टाया दृष्टत्वात् । तस्मात् परमपि 'गच्छ' 'अधीष्व' इति शब्दश्रवणे सति चेष्टापन्नं दृष्ट्वा तस्यापि तादृक्प्रेरणाऽवगमोऽनुमीयते । स च शब्दान्तरश्रवणे सत्यप्यदृश्यमानो लिङादिश्रवणे च सति दृश्यमानस्तदर्थ एवेत्यन्वयव्यतिरेकाभ्यामवगम्यते इतीयतीयं व्युत्पत्तिः ।
SR No.005498
Book TitleNyayamanjari Ahanika 04 05
Original Sutra AuthorN/A
AuthorJayant Bhatt, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1989
Total Pages332
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy