SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ વ્યકિત વાયાથે છે એ પક્ષનું મીમાંસકે કરેલું ખંડન २.३ इति स्मर्यते । न हीष्टकानिचयेन पतत्री अभिनिवर्तते, तदाकारस्त्वग्निरभिनिर्वय॑ते इत्यत्र जातेः क्रियाङ्गत्वं, न व्यक्तेः । 130. व्यजितवाच्या वाही - सही ५५ यति आर्यनु साधन छ, अभूताति आर्य साधना नथी. મીમાંસક –ના, એવું નથી. પશુ વડે યાગ કરવો' એમાં જેમ યાગના સાધન તરીકે पशुनो नि । छे तेभ सही श्येनती साधन तरी निहेश नथी. 'कमणि अग्न्याख्यायाम्' [अर्थात् 'चि' धातुन अनन्तर पूर्व मना अर्थ मां ॥२४ हाय त्यारे 'चि' धातुने क्विा પ્રત્યય લાગે છે અને ધાતુ, અનન્તર પૂર્વ પદ અને પ્રત્યય ત્રણેયને સમુદાય અગ્નિનું (=અગ્નિને આધારરૂપ સ્થાન અર્થાત વેદીનું) રૂઢ નામ જણાવે છે]” એ વિદ્વાની વ્યાકરણરૂ૫ સ્મૃતિ ઉપરથી “ચયનક્રિયાથી બનાવાતો શ્યન” એ નચિત શબ્દનો અર્થ સમજાય छ. श्येनव्यक्ति तो यनठियाथी मनावकी शय नथी. 'अग्न्याख्यायाम् मे व्या४२९ भृतिमा કહ્યું છે ઈટોના ચયનથી નપક્ષી બનતુ નથી, તેના રનના આકારને અગ્નિ (અર્થાત અગ્નિનું સ્થાન વેદી) બને છે એટલે અહીં ક્રિયાનું સાધન જાતિ (ચેનાકૃતિ) છે, વ્યક્તિ (श्येन५६-यति) नयी. 131. ननु व्यक्त्या सादृश्यं सम्पादयिष्यते । न शक्यते सम्पादयितुम्, व्यक्तयन्तरवैसादृश्यस्यापि सम्भवात् , यो ह्येकया व्यक्त्या सदृशः सोऽन्यविसदृशोऽपिभवति । यत्त्वमूर्तत्वाज्जातेः न क्रियाङ्गत्वमिति, नैष दोषः, अमूर्तानामपि गुणकर्मणां साधनभावोपपत्तेः, 'अरुणया क्रीणाति' 'अभिक्रामन् जुहोति' इति । व्यक्त्याक्षेपद्वारेण चालम्भनविशसनप्रोक्षणादिप्रयोगचोदनासु साधनत्वं जातेरुपपत्स्यते । लक्षितव्यक्तिसाध्यं तु तत्साध्यं कार्यमिण्यते । यथा भूतेन्द्रियोत्पाथमात्मकर्तृकमुच्यते ॥ आत्मा तावत्सर्वकर्मस्खधिकृतः कर्ता च । स चामूर्तत्वाद् देहेन्द्रियद्वारेण औदुम्बरीसंमार्जनाज्यावेक्षणादीनि कार्याणि निर्वर्तयन् कर्ता तेषु भवति । एवं जातिरपि व्यक्तिवर्मना तन्निवर्तयन्ती साधनतां लप्स्यते । अतश्च जातिरेवाङ्गमिति मीमांसका जगुः । तस्याश्चेदं क्रियाङ्गत्वमन्यद्वारकमात्मवत् ॥ एवं 'षडू देयाः' इति 'अन्यं तद्वर्णमालमेत' इति च तद्द्वारकमेव योज्यम् । एतेनोपचयापचयसंघाताद्यपि व्याख्यातम् । सम्बन्धग्रहणादिकार्यं च जातिपक्षे एव सूपपादम्, आनन्त्यव्यभिचारादिचोद्यानवकाशात् । यत्पुनरभ्यधायि प्रत्यक्षविषये लभित
SR No.005498
Book TitleNyayamanjari Ahanika 04 05
Original Sutra AuthorN/A
AuthorJayant Bhatt, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1989
Total Pages332
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy