SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १३०. વેદ કાર્યમાં જ પ્રમાણ છે ? ____ 252. क्वचित् पुनरप्राप्ते भावार्थे सगुणमेव तत्कर्म चोद्यते । यथा 'आग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाऽच्युतो भवति' इति तै० सं० २.६.३] । यथा वा 'एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत' इति [ता० ब्रा०१७.७.१] । अलं शास्त्रान्तरोक्तगहनकथाविस्तरेण इति नास्ति नामधेयद्वारेणापि अप्रमाणताक्षेपः । सर्वप्रकारेणापि सिद्धं वेदप्रमाणत्वमिति । वेदप्रामाण्यसिद्धयर्थमित्थमेताः कथाः कृताः । न तु मीमांसकच्छातपारं मिथ्याभिमानतः ॥ 252. यारे लावाय' (=यिाय') अप्राप्त होय सारे गुणसहितना भनु विधान थाय छ; SIRPाय 'आग्नेयोऽष्टाकपालोमावास्यायां च पोर्णमास्यां चान्युतो भवति' अथवा 'एतस्यैव रेवतीषु वारवन्तीयमग्निाटोमसाम कृत्वा पशुफामो ह्यतेन यजेत'. अन्य शास्त्रमा (=મીમાંસાશાસ્ત્રમાં) નિરૂપિત ગહન વાતને વિસ્તાર અહીં જરૂરી નથી. નિષ્કર્ષ એ કે નામધેય દ્વારા પણ [વેદ ઉપર] અપ્રમાણુતાને આક્ષેપ થાય તેમ નથી; બધીય રીતે વેદની પ્રમાણુતા પુરવાર થઈ વેદના પ્રામાણ્યને પુરવાર કરવા માટે આ રીતે આ બધી વાત કરી છે અને નહિ કે વેદવિજ્ઞાન બાબતે મીમાંસની જે પારંગતતા છે તેને મિથ્યા અભિમાન ધરી ખંડન કરવાના આશયથી. 253. नन्वेवं विध्यर्थवादमन्त्रनामधेयानां कार्योपयिकत्वदर्शनात् कार्य एवार्थे वेदः प्रमाणमित्युक्तं स्यात् । ततः किम् ? सिद्धेऽर्थे तस्य प्रामाण्यं हीयते । ततोऽपि किम् ? भूयान्भूतार्थाभिधायिग्रन्थराशिरुपेक्षितो भवेत् । सकलस्य च वेदस्य प्रामाण्यं प्रतिष्ठापयितुमेतत् प्रवृत्तं शास्त्रम् । - 253. ४॥२-माम विधि, अवा, मात्र अने नामधेयनु भi Sपाया દેખાતું હેઈ કાર્યાર્થમાં જ વેદ પ્રમાણ છે એમ કહ્યું કહેવાય. नैयायि तथा शु? .. ॥२- तथा सिद्ध अथ मा तेना प्रामायनी हानि थाय. ......... नयायि- तेथी पण शु? શંકાકાર- તેથી સિદ્ધ અર્થનું નિરૂપણ કરતો વેદપન્થને મોટા ભાગ ઉપેક્ષા પામે અને આ ન્યિાયશાસ્ત્ર તે સલ વેદના પ્રામાણ્યની સ્થાપના કરવામાં પ્રવૃત્ત છે. 254. अत्र केचिदाहुः-सर्वस्यैव वेदस्य कार्येऽर्थे प्रामाण्यम् । तथा हि-गृहीतसम्बन्धः शब्दोऽर्थमवगमयति । सम्बन्धग्रहणं चास्य वृद्धव्यवहारात् । वृद्धानां च व्यवहारः 'पानीयमानय,' 'गां बधान' 'ग्रामं गच्छ' इति कार्यप्रतिपादकैरेव शब्दैः प्रवर्तत इति तत्रौव व्युत्पद्यन्ते बालाः । प्रयोजनोद्देशेन हि वृद्धा वाक्यानि प्रयुञ्जते । न च सिद्धार्थाभिधायिना प्रवृत्तिनिवृत्ती अनुपदिशता शब्देन किञ्चित् प्रयोजनम-...
SR No.005498
Book TitleNyayamanjari Ahanika 04 05
Original Sutra AuthorN/A
AuthorJayant Bhatt, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1989
Total Pages332
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy