________________
શાદબોધના યથાર્થ-અયથાર્થવનું કારણ २१ कृत एवायं विभ्रमः । हन्त ! तर्हि वक्तरि गुणवति सति 'सरितस्तीरे फलानि सन्ति' इति सम्यक्प्रत्ययेऽपि शब्दस्यैव व्यापारात् पुरुषस्य चोच्चारणमात्रे चरितार्थत्वानैकान्ततः शब्दस्यार्थासंस्पर्शित्वमेव स्वभावः । युक्तं चैतदेव यद्दीपवत् प्रकाशत्वमात्रमेव शब्दस्य स्वरूपम्, न यथार्थत्वमयथार्थत्वं वा, विपरीतेऽप्यर्थे दीपस्येव प्रकाशत्वानतिवृत्तेः । अयं तु विशेषः - प्रदीपे व्युत्पत्तिनिरपेक्षमेव प्रकाशत्वम् , शब्दे तु व्युत्पत्त्यपेक्षमिति । प्रकाशात्मनस्तु शब्दस्य वक्तृगुणदोषाधीने यथार्थेतरत्वे । अत एवाङ्गुलिशिखराधिकरणकरेणुशतवचसि बाधितेऽपि पुनः पुनरुच्चार्यमाणे भवति विभ्रमः, प्रकाशत्वरूपानपायात् । न त्वेष शब्दस्य दोषः ।
पदार्थानां तु संसर्गमसमीक्ष्य प्रजल्पतः ।
वक्तुरेव प्रमादोऽयं न शब्दोऽत्रापराध्यति । तदुक्तम्-प्रमाणान्तरदर्शनमत्र बाध्यते, न पुनर्हस्तियूथशतमिति शाब्दोऽन्वयः । पुरुषो हि स्वदर्शनं शब्देन परेषां प्रकाशयति । तत्र तदर्शनं चेद् दुष्टं, दुष्टः शाब्दप्रत्ययः, अदुष्ट चेददुष्ट इति. गुणवतः पुरुषस्यादुष्टं दर्शनं भवति, दोषवतो दुष्टमिति । अदृष्वाऽपि वस्तु यदुपदिश्यते सोऽपि बुद्धिदोष एव । तस्मात् पुरुषगतगुणदोषान्वयव्यतिरेकानुविधायित्वात् तत्कृते एव शाब्दयथार्थत्वायथार्थत्वे । तदुक्तम्-'तत्तथ्यमपि भवति वितथमपि भवति' इति [बृहती. १.१.२] ।
तेनाभिधातृदौरात्म्यकृतेयमयथार्थता । प्रत्ययस्येति शब्दानां नार्थासंस्पर्शिता स्वतः ॥ या तु जात्यादिशब्दार्थपराकरणवर्त्मना । अर्थासंस्पर्शिता प्रोक्ता सा पुरस्तान्निषेत्स्यते ।।
30. ४।२--पुरुषहषी त्यां शु. ४रे ? पुरुष गुणवान य षवाणा होय તેને વ્યાપાર તે કેવળ શબ્દને ઉરચાર કરવાને જ હોય છે. તે પછીનું કાર્ય તે શબ્દ ઉપર જ નિર્ભર છે. એટલે શબદસ્વરૂપજન્ય જ આ વિભ્રમ છે.
नयायि:--सरे ! [मेम हाय ] गुणवान पता होता नहातीरे ५। छ' मेवा સમ્યક જ્ઞાનની ઉત્પત્તિમાં પણ કેવળ શબ્દને જ વ્યાપાર હોવાને લીધે અને પુરુષને વ્યાપાર તે શબ્દરચાર કરવામાત્રમાં જ સમાપ્ત થઈ ગયો હોવાને લીધે, એકાન્તપણે અર્થને ન સ્પર્શવાને જ શબ્દોને સ્વભાવ નહિ રહે. અને આ જ બરાબર છે કે દી૫ની જેમ શબ્દનું સ્વરૂપ પ્રકાશત્વ જ છે, યથાર્થત્વ કે અયથાર્થત્વ નથી. [ અર્થાત, દીપ અર્થને પ્રકાશિત કરે છે, તે પ્રકાશ સ્વરૂપ છે, તેનું સ્વરૂપ યથાર્થતા કે અયથાર્થતા નથી. તેવી જ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org