________________
વિવિધ વિષય વિચારમાળા ભાગ-૬
અનેક પ્રકારે લોકોને છેતરી અન્યાય-અધર્મથી દ્રવ્ય ઉત્પન્ન તોકર્યું પણ તેથી તે દુર્ગતિમાં ગયો, માટે અન્યાયી દ્રવ્ય સર્વથા પ્રકારે नामुं छे. से अरे योथो मांगो थयो. ४. दानस्वरुपम् पकेरेणोच्यते पापं, त्रका रो त्राणवाचकः । अक्षरद्वयस्य संयोगे, पात्रमाहुर्मर्नीषिणः ॥१॥ उत्तमपत्तं साहू, मज्जिपमत्तं च सावयाणभणिया । अविरयसम्मदिठ्ठी, जहन्नपत्तं मुणेयव्वं ॥२॥ मिथ्यादृष्टिसहस्त्रेषु, वरमेको ह्यणुव्रती । अणुव्रतीयसहस्त्रेषु, वरमेको महाव्रती ॥३॥ महाव्रतीसहस्त्रेषु,वरमेको हि तात्विकः । तात्विकस्य समं पात्र, न भूतो न भविष्यति ॥४॥ दातव्यमिति यदानं, दीयतेऽनुपकारिणे । क्षेत्रे काले च भावेन, तद्दानं सात्विकं स्मृतम् ॥५॥ यस्तु प्रत्युपकाराय, फलमुदिश्य वा पुनः प्रदीयते परिक्लिष्टं, तद्दानं राजसंस्मृतम् ॥६॥ क्रोधाद् बलाभियोगाद्वा, मनोभावं विनापि वा । यदीयते हितं वस्तु, तद्दानं तामसंस्मृतम् ॥७॥ क्षिप्तकालं कृतावसँ, सानुतापं विकत्थितम् । हीयमानमनौचित्यं, दानमाहुर्मलीमसम् ॥८॥ क्षिप्तकाले भवेन्नारी, निर्धना पतिवर्जिता । अपुत्रा च कृतावशे , सानुतापे च दुर्भगा ॥९॥ विकस्थिते स्यादल्यायु-हीयमाने तु हीनता । अनौचित्ये भवेद् व्याधिः, षट्त्यागाश्च मलीमसाः ॥१०॥ अनादरो विलंबश्च, वैमुख्यं विप्रियं वचः । पश्चातापश्च पंचापि, सद्दानं दूषयंत्यमी ॥११॥
43
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org