SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ તત્ત્વાર્થાધિગમ સૂત્ર ३६ * सौपरामिड लाव - २ लेखाजो ★ क्षायिलाव - नव लेहवाजो * ક્ષાયોપશમિકભાવ – અઢાર ભેદવાળો * ઔદયિકભાવ – એકવીસ ભેદવાળો ★ पारिएशाभिलाव - त्रा लेहवाजो डुल - ५३ यथाम्भ भेटले अनुङभे-ने सूत्र (औपशमिक क्षायिकौ ॥ २ - १ | | ) ना अनुसार भागण उहीशुं ॥२॥ सूत्रम् - सम्यक्त्वचारित्रे ॥ २ - ३ || अर्थ- सभ्यत्व (तत्त्वयि ) अने यारित्र (सद्द असत् द्वियानी प्रवृत्ति-निवृत्ति ) मे मे लेहवाजो ઔપશમિક ભાવ છે. भाष्यम् - सम्यक्त्वं चारित्रं च द्वावौपशमिको भावौ भवत इति ॥ ३ ॥ अर्थ-सभ्यङ्क्त्व अने यारित्र भेजे भौपशभिलाव छे. ॥३॥ अध्याय - २ सूत्रम् - ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥२-४॥ अर्थ-ज्ञान-दर्शन-छान - लाल-लोग-उपयोग- वीर्य (आा सात तथा य शब्दथी) सभ्यत्य भने चारित्र (सूत्र नं. २-३ भां निर्दिष्ट) भानवे लेहवाजो क्षायिङलाव छे. આ भाष्यम् - ज्ञानं दर्शनं दानं लाभो भोग उपभोगो वीर्यमित्येतानि च सम्यक्त्वचारित्रे च नव क्षायिका भावा भवन्तीति ॥४॥ अर्थ- देवणज्ञान, देवणदर्शन, हान ( अनुग्रहार्थं - स्वस्यातिसर्गोदानम् ७-३३), लाल, लोग, उपलोग, વીર્ય તથા સમ્યક્ત્વ અને ચારિત્ર આ નવ માયિકભાવ છે. II૪ सूत्रम् - ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रित्रिपंचभेदाः यथाक्रमं - सम्यक्त्वचारित्र संयमासंयमाश्च ॥२-५॥ अर्थ- ज्ञान, अज्ञान, दर्शन, छानाहिलब्धि अनुउभे यार, त्रा, भग, पांय लेहे तथा सभ्यत्व-यारित्र અને દેશવિરતિ. આ ક્ષાયોપશમિકભાવો છે. १८ Jain Education International भाष्यम् - ज्ञानं चतुर्भेदं मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मनः पर्यायज्ञानमिति, अज्ञानं त्रिभेदं - मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानमिति, दर्शनं त्रिभेदं चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनमिति, लब्धयः पञ्चविधा दानलब्धिर्लाभलब्धिर्भोगलब्धिरुपभोगलब्धिर्वीर्यलब्धिरिति, सम्यक्त्वं चारित्रं संयमासंयम इत्येतेऽष्टादश क्षायोपशमिका भावा भवन्तीति ॥५॥ For Personal & Private Use Only www.jainelibrary.org
SR No.005474
Book TitleTattvarthadhigam Sutra
Original Sutra AuthorN/A
AuthorAkshaychandrasagar
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages306
LanguageGujarati
ClassificationBook_Gujarati, Tattvartha Sutra, & Tattvarth
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy