________________
તત્ત્વાર્થાધિગમ સૂત્ર
सूत्रम्- सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च ॥ १-८॥
अर्थ- सत्, संख्या, क्षेत्र, स्पर्शन, अण, अन्तर, लाव भने सत्यमहुत्व [वडे वाहि तत्त्वोनुं ज्ञान-जोध थाय छे.]
भाष्यम् - सत् संख्या क्षेत्रं स्पर्शनं कालः अन्तरं भावः अल्पबहुत्वमित्येतैश्च सद्भूतपदप्ररूपणादिभिरष्टाभिरनुयोगद्वारैः सर्वभावानां विकल्पशो विस्तराधिगमो भवति, कथमिति चेद्, उच्यते, - सत्, सम्यग्दर्शनं किमस्ति नास्ति ?, अस्तीत्युच्यते क्वास्तीति चेदुच्यते-अजीवेषु तावन्नास्ति, जीवेषु तु भाज्यं, तद्यथा - गतीन्द्रियकाययोगकषायवेदलेश्यासम्यक्त्वज्ञानदर्शनचारित्राहारोपयोगेषु त्रयोदशस्वनुयोगद्वारेषु यथासम्भवं सद्भूतप्ररूपणा कर्तव्या ।
अर्थ- सत् (होवापासुं), संख्या, क्षेत्र, स्पर्शन, आज, अन्तर, लाव भने अल्प-जहुत्व-ये प्रभारी (આઠ) સદ્ભૂતપદપ્રરૂપણાદિ અનુયોગદ્વાર વડે સર્વ ભાવોનો વિસ્તારપૂર્વક અધિગમ (બોધ) થાય छे. शी रीते ?... तो हे छे... सत् (होवायासुं) शुं सम्यग्दर्शन छे } नहि ? 'छे' खेभ उहो छो તો કયાં છે ? જવાબ આપે છે. અજીવમાં તો નથી અને જીવમાં વિકલ્પે છે. તે આ રીતે, ગતિ, इन्द्रिय, हाय, योग, उषाय, वेह, लेश्या, सभ्यत्व, ज्ञान, दर्शन, यारित्र, आहार भने उपयोग આ તેર અનુયોગદ્વાર માં જે પ્રમાણે સંભવ હોય તે પ્રમાણે સદ્ભૂત પ્રરૂપણા કરવી (વિચારવી).
અધ્યાય - ૧
भाष्यम् - संख्या, कियतसम्यग्दर्शनं ?, किं संख्येयमसंख्येयमनन्तमिति ?, उच्यते, असंख्येयानि सम्यगदर्शनानि, सम्यग्दृष्टयस्त्वनन्ताः ।
અર્થ- સમ્યગ્દર્શન કેટલા છે ? શું સંખ્યાતા, અસંખ્યાતા કે અનન્તા છે ? (જવાબ) કહેવાય છે સમ્યગ્દર્શનો અસંખ્ય છે. (અને) સમ્યદ્રષ્ટિઓ તો અનન્તા છે.
भाष्यम् - क्षेत्रम्, सम्यग्दर्शनं कियति क्षेत्रे ?, लोकस्यासंख्येयभागे ।
अर्थ - क्षेत्र - सम्यगृद्दर्शन डेटला क्षेत्रमां छे ? (डेटला लागयां छे ?) (नवाज) सम्यग्दर्शन लोडना અસંખ્યાતમાં ભાગે છે.
9
भाष्यम् - स्पर्शनम्, सम्यग्दर्शनेन किं स्पृष्टम् ?, लोकस्यासंख्येयभागः, अष्टौ चतुर्दशभागादेशोना: सम्यग्दृष्टिना तु सर्वलोक इति । अत्राह - सम्यग्दृष्टिसम्यग्दर्शनयोः कः प्रतिविशेष इति उच्यते, अपायसद्द्द्रव्यतया सम्यग्दर्शनम्, अपायः आभिनिबोधिकं, तद्योगात्सम्यग्दर्शनं, तत् केवलिनो नास्ति, तस्मात् न केवली सम्यग्दर्शनी, सम्यग्दृष्टिस्तु भवति ।
अर्थ- स्पर्शन- सम्यग्दर्शन वडे डेंटलुं (क्षेत्र) स्पर्शालुं छे ? (नवाज) लोडनो असंख्यातभो लाग - sis
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org