________________
તત્ત્વાર્થાધિગમ સૂત્ર
भाष्यम्- गतिः, प्रत्युत्पन्नभावप्रज्ञापनीयस्य सिद्धिगतौ सिध्यति, नास्त्यल्पबहुत्वम्, पूर्वभावप्रज्ञापनीयस्यानन्तरपश्चात्कृतगतिकस्य मनुष्यगतौ सिध्यति, नास्त्यल्पबहुत्वम्, परम्परपश्चात्कृतगतिकस्यानन्तरा गतिश्चिन्त्यते, तद्यथा - सर्वस्तोकास्तिर्यग्योन्यनन्तरगतिसिद्धाः मनुष्येभ्योऽनन्तरगतिसिद्धाः संख्येयगुणाः नारकेभ्योऽनन्तर गति सिद्धः सङ्ख्येयगुणाः, देवेभ्योऽनन्तर सिद्धाः सङ्ख्य गुणा इति ॥
૨૫૬
અર્થ- ગતિ-પ્રત્યુત્પન્નભાવની અપેક્ષાએ સિદ્ધિગતિમાં સિદ્ધ થાય છે. જેથી અલ્પબહુત્વ નથી. પૂર્વભાવપ્રજ્ઞાપનીયમાં અનન્તર પશ્ચાત્કૃતિકની અપેક્ષાઓ મનુષ્યગતિમાં સિદ્ધ થાય છે (બીજે કયાંય નહિ). જેથી ત્યાં પણ અલ્પબહુત્વ નથી. પરંપરપશ્ચાત્કૃતિકની અપેક્ષાએ અનન્તરગતિની વિચારણા अराय छे. ते या रीते, सर्वथी भोछा तिर्यययोनि (भांथी नीडजी) अनन्तर (मनुष्य) गतियां सिद्ध थयेला, तेना द्रुरता असंख्यातगुणा मनुष्य (भांथी निडणी) अनन्तरगति (मनुष्यपणा) भां सिद्धथयलो, તેના કરતા સંખ્યાતગુણા નારક (માંથી નિકળી) અનન્તર ગતિ (મનુષ્યપણા) માં સિદ્ધ થયેલા, તેનાં ईश्ता संख्यातगुएगा हेवपाएगा (भांथी निडजी) अनन्तरगतियां (मनुष्यपणाभां ) सिद्ध थयेला.
અધ્યાય - ૧૦
भाष्यम्- लिङ्गम्, प्रत्युत्पन्नभावप्रज्ञापनीयस्य व्यपगतवेदः सिध्यति, नास्त्यल्पबहुत्वम्, पूर्वभावप्रज्ञापनीयस्य सर्वस्तोका नपुंसकलिङ्गसिद्धाः स्त्रीलिङ्गसिद्धा: संख्येयगुणाः पुंल्लिङ्गसिङ्गाः संख्ये गुणा इति ॥
अर्थ- लिंग-प्रत्युत्पन्नलाव प्रज्ञापनीयनी अपेक्षाये निर्वेही सिद्ध थाय छे. (नेथी) अस्य जहुत्व નથી. પૂર્વભાવ પ્રજ્ઞાપનીયની અપેક્ષાએ સૌથી અલ્પ નપુંસકલિંગસિદ્ધ છે. તેના કરતા સંખ્યાતગુણા સ્ત્રીલિંગ સિદ્ધ છે અને તેના કરતા સંખ્યાતગુણા પુલ્લિંગસિદ્ધ છે.
भाष्यम्- तीर्थम्, सर्वस्तोकाः तीर्थकरसिद्धाः तीर्थकरतीर्थे, नोतीर्थकरसिद्धाः संख्येयगुणा इति, तीर्थकरतीर्थसिद्धा नपुंसकाः संख्येयगुणाः, तीर्थकरतीर्थसिद्धाः स्त्रिय: संख्येयगुणाः, तीर्थकरतीर्थसिद्धा पुमांसः संख्यगुणाइति ॥
અર્થ- તીર્થ-તીર્થંકરતીર્થ (શાસન) માં સૌથી અલ્પ તીર્થંકર સિદ્ઘ, તેમના કરતાં સંખ્યાતગુણા અતીર્થંકર सिद्ध, तीर्थऽरतीर्थभां (तीर्थंडर सिद्ध उरतां ) संख्यातगुणा नपुंससिद्ध तीर्थस्तीर्थमां ते (नपुंसङ) કરતાં સંખ્યાતગુણા સ્ત્રીલિંગસિદ્ધ, તેમના કરતાં સંખ્યાતગુણા તીર્થંકરતીર્થમાં પુરુષસિદ્ધ છે.
भाष्यम् - चारित्रम्, अत्रापि नयौ द्वौ - प्रत्युत्पन्न - भावप्रज्ञापनीयश्च पूर्वभावप्रज्ञापनीयश्च, प्रत्युत्पन्नभावप्रज्ञापनीयस्यनोचारित्री नोअचारित्री सिध्यति, नास्त्यल्पबहुत्वम्, पूर्वभावप्रज्ञापनीयस्य व्यञ्जिते चाव्यञ्जिते च, अव्यञ्जिते सर्वस्तोकाः पञ्चचारित्रसिद्धाः चतुश्चारित्रसिद्धाः संख्येयगुणाः त्रिचारित्रसिद्धाः संख्येयगुणाः, व्यञ्जिते सर्वस्तोकाः सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः, छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातसिद्धाः संख्ये -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org